________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||६४-६६|| नियुक्ति: [२६८...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा०] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
धर्मार्थकामा० २ उद्देश:
प्रत सूत्रांक ||६४-६६||
दशका०
द्रव्यभावाभ्यां 'दीर्घरोमनखवतः' दीर्घरोमवतः कक्षादिषु दीर्घनखवतो हस्तादौ जिनकल्पिकस्य, इतरस्य तु हारि-वृत्तिः।
प्रमाणयुक्ता एव नखा भवन्ति यथाऽन्यसाधूनां शरीरेषु तमस्यपि न लगन्ति । मैथुनाद 'उपशान्तस्य' उप-
रतस्य, कि 'विभूषया' राढया कार्य?, न किञ्चिदिति सूत्रार्थः ॥ ६४ ॥ इत्थं प्रयोजनाभावमभिधायापाय- ॥२०६॥ माह-'विभूस'त्ति सूत्र, 'विभूषाप्रत्ययं विभूषानिमित्तं 'भिक्षुः साधुः कर्म बनाति 'चिकर्ण' दारुणं, संसा
रसागरे 'घोरें' रौद्रे येन कर्मणा पतति 'दुरुत्तारें अकुशलानुवन्धतोऽत्यन्तदीर्घ इति सूत्रार्थः ॥६॥ एवं मावाद्यविभूषापायमभिधाय संकल्पविभूषापायमाह-विभूस'त्ति सूत्रं, 'विभूषाप्रत्ययं विभूषानिमित्तं चेत
एवं चैवं च यदि मम विभूषा संपद्यत इति, तत्प्रवृत्त्य चित्तमित्यर्थः, 'बुद्धा' तीर्थकरा 'मन्यन्ते' जानन्ति
तादर्श' रौद्रकर्मवन्धहेतुभूतं विभूधाक्रियासदृशं 'सावद्यबहुलं चैतद्' आर्तध्यानानुगतं चेता, नैतदित्थंभूतं कात्रातृभिः' आत्मारामैः साधुभिः 'सेवितम्' आचरितं, कुशलचित्सवात्तेषामिति सूत्रार्थः ।। ६६॥
खवंति अप्पाणममोहदंसिणो, तवे रया संजमअजवे गुणे। धुणंति पावाई पुरेकडाई, नवाई पावाई न ते करंति ॥ ६७॥सओवसंता अममा अकिंचणा, सविजविज्जाणुगया जसंसिणो । उउप्पसन्ने विमलेव चंदिमा, सिद्धिं विमाणाई उति ताइणो ॥ ६८॥ तिबेमि ॥ छटुं धम्मत्थकामज्झयणं समत्तं ॥६॥
दीप
अनुक्रम [२८९-२९१]
॥२०६॥
~423~