________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||६०-६३|| नियुक्ति: [२६८...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा०] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक ||६०-६३||
भिक्षुः स्लानजलोज्झनक्रियया 'विकृतेन' प्रासुकोदकेनोल्लावयति, तथा च तबिराधनातः संयमपरित्याग इति सूत्रार्थः ॥ ११ ॥ निगमयन्नाह–तम्हत्ति सूत्रं, यस्मादेवमुक्तदोषप्रसंगस्तस्मात् 'ते' साधयो न स्लान्ति शीतेन पोष्णेनोदकेन, प्रासुकेनाप्रामुकेन वेत्यर्थः, किंविशिष्टास्त इत्याह-यावज्जीवम्' आजन्म प्रतं 'घोरं दुरनुचरमस्तानमाश्रित्य 'अधिष्ठातार' अस्यैव कर्तार इति सूत्रार्थः॥३२॥ किंच 'सिणाण'ति सूत्र, 'स्लान' पूर्वो-IA क्तम्, अथवा 'कल्क' चन्दनकल्कादि''लोधं गन्धद्रव्यं 'पद्मकानि च कुडमकेसराणि, चशब्दादन्यञ्चैवंविध गात्रस्य 'उद्वर्त्तनार्थम्' उद्वर्त्तननिमित्तं नाचरन्ति कदाचिदपि, यावज्जीवमेव भावसाधव इति सूत्रार्थः ॥३३॥
नगिणस्स वावि मुंडस्स, दीहरोमनहसिणो । मेहुणा उवसंतस्स, किं विभूसाइ कारिअं? ॥ ६४ ॥ विभूसावत्तिअं भिक्खू , कम्मं बंधइ चिक्कणं । संसारसायरे घोरे, जेणं पडइ दुरुत्तरे ॥६५॥ विभूसावत्तिअं चेअं, बुद्धा मन्नंति तारिस । सावजबहुलं
चेअं, नेयं ताईहिं सेविअं ॥६६॥ उक्तोऽस्नानविधिः, तदभिधानात्सप्तदशस्थानं, साम्प्रतमष्टादशं शोभावर्जनास्थानमुच्यते-शोभायां नास्ति । दोषः अलङ्कृतश्चापि चरेद्धर्म'मित्यादिवचनाद् (इति) पराभिप्रायमाशङ्कयाह-नगिणस्सत्ति सूत्रं, 'नग्नस्य वापि' कुचेलवतोऽप्युपचारनग्नस्य' निरुपचरितस्य नग्नस्य वा जिनकल्पिकस्येति सामान्यमेव सूत्रं मुण्डस्प
दीप अनुक्रम [२८५
-२८८]
~422~