SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ||६० -६३|| दीप अनुक्रम [ २८५ -२८८] [भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [६], उद्देशक [ - ], मूलं [ १५...] / गाथा ||६०-६३ || निर्युक्तिः [ २६८...], भाष्यं [ ६२...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः दशवैका०पकस्य । एते च भिक्षाटनं न कार्यन्त एव, आत्मलब्धिकायपेक्षया तु सूत्रविषयः, न चैतेषां प्राय उक्तदोषाः हारि-वृत्तिः संभवन्ति, परिहरन्ति च वनीपकप्रतिघातादीति सूत्रार्थः ॥ ५९ ॥ 11 204 11 वाहिओ वा अरोगी वा, सिणाणं जो उ पत्थए । बुक्कंतो होइ आयारो, जढो हवइ संजमो ॥ ६० ॥ संति सुहुमा पाणा, घसासु भिलुगासु अ । जे अ भिक्खू सिणायंतो, विअडेणुप्पलावए ॥ ६१ ॥ तम्हा ते न सिणायंति, सीएण उसिणेण वा । जावज्जीवं वयं घोरं, असिणाणमहिट्टगा ॥ ६२ ॥ सिणाणं अदुवा कक्कं, लुद्धं पउमगाणि अ । गायस्सुव्वट्टणट्टाए, नायरंति कयाइवि ॥ ६३ ॥ उक्त निषयास्थानविधिः, तदभिधानात्षोडशस्थानं, साम्प्रतं सप्तदशस्थानमाह - 'वाहिओ व 'न्ति सूत्रं, 'व्याधिमान् वा' व्याधिग्रस्तः 'अरोगी वा' रोगविप्रमुक्तो वा 'स्नानम्' अङ्गप्रक्षालनं यस्तु 'प्रार्थयते' सेवत इत्यर्थः तेनेत्थंभूतेन व्युत्क्रान्तो भवति 'आचारो' वाद्यतपोरूपः, अस्नानपरी पहानतिसहनात्, 'जदः' परित्यक्तो भवति 'संयमः' प्राणिरक्षणादिकः, अष्कायादिविराधनादिति सूत्रार्थः ॥ ३० ॥ प्रासुकस्नानेन कथं संयमपरित्याग इत्याह- 'संति'ति सूत्रं, सन्ति 'एते' प्रत्यक्षोपलभ्यमानखरूपाः 'सूक्ष्माः' लक्ष्णाः 'प्राणिनो' द्वीन्द्रियादयः 'घसासु' शुषिरभूमिषु 'भिलुगासु च' तथाविधभूमिराजीषु च, यांस्तु For P&Personal Use City ~421~ ६ धर्मार्थकामा० २ उद्देशः ।। २०५ ।।
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy