________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||१६-१९|| नियुक्ति: [२६८...], भाज्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्रा४२]मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
||५६-५९||
ॐ45
अगारिणं ॥ ५७ ॥ अगुत्ती बंभचेरस्स, इत्थीओ वावि संकणं । कुसीलवडणं ठाणं, दरओ परिवजए ॥ ५८॥ तिहमन्नयरागस्स, निसिज्जा जस्स कप्पई । जराए अभि
भूअस्स, वाहिअस्स तवस्सिणो॥ ५९॥ उक्तः पर्यवस्थानविधिः, तदभिधानात्पश्चदशस्थानम् , इदानीं षोडशस्थानमधिकृत्याह-'गोअरग्ग'त्ति सूत्रं, गोचरायप्रविष्टस्य भिक्षाप्रविष्टस्येत्यर्थः, निषद्या यस्य कल्पते, गृह एव निधीदनं समाचरति यः साधुरिति भावः, स खलु 'एवम्' ईदृशं वक्ष्यमाणलक्षणमनाचारम् 'आपद्यते' प्राप्नोति 'अबोधिक मिथ्यात्वफलमिति सूत्रार्थः ॥ ५६ ॥ अनाचारमाह-विवत्तित्ति सूत्र, विपत्तिब्रह्मचर्यस्य-आज्ञाखण्डनादोषतः साधुसमाचरणस्य प्राणिनां च वधे वधो भवति, तथा संवन्धादाधाकर्मादिकरणेन, वनीपकप्रतीघातः, सदाक्षेपणा
अदित्साभिधानादिना, प्रतिक्रोधश्चागारिणां तत्वजनानां च स्यात् तदाक्षेपदर्शनेनेति सूत्रार्थः ॥५७॥ तथा |'अगुत्ति'सि सूत्रं, अगुप्तिब्रह्मचर्यस्य तदिन्द्रियाद्यवलोकनेन, स्त्रीतश्चापि शङ्का भवति तदुरफुल्ललोचनदर्शनादिना अनुभूतगुणायाः, कुशीलवर्धनं स्थानम्-उक्तेन प्रकारेणासंयमवृद्धिकारक, दूरतः 'परिवर्जयेत्' परित्यजेदिति सूत्रार्थः ॥ ५८ ॥ सूत्रेणैवापवादमाह-तिहत्ति सूत्रं, 'त्रयाणां वक्ष्यमाणलक्षणानाम् 'अन्यतरस्य' एकस्य निषया गोचरप्रविष्टस्य यस्य कल्पते औचित्येन, तस्य तदासेवने न दोष इति वाक्यशेषः, कस्य पुनः कल्पत इत्याह-जरयाऽभिभूतस्य' अत्यन्तवृद्धस्य 'व्याधिमतः' अत्यन्तमशक्तस्य 'तपखिनो' विकृष्टक्ष
दीप अनुक्रम [२८१-२८४]
दश०३५
Jation
~420~