________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||५३-५५|| नियुक्ति : [२६८...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा०] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक ||५३-५५||
दशका० उक्तो गृहिभाजनदोषः, तदभिधानाचतुर्दशस्थानविधिः, साम्प्रतं पञ्चदशस्थानविधिमाह-आसंदित्ति धर्मार्थहारि-वृत्तिः सूत्रं, आसन्दीपर्यको प्रतीती, तयोरासन्दीपर्ययोः प्रतीतयोः, मचाशालकयोश्च, मश्च:-प्रतीतः आशाल
कामा० काकस्तु-अवष्टम्भसमन्वित आसनविशेषः एतयोः 'अनाचरितम्' अनासेवितम् 'आर्याणां साधूनाम् 'आसि- पहेचा ॥२०४॥
तुम् उपवेष्टुं 'खप्तुं वा' निद्रातिबाहनं वा कर्तु, शुषिरदोषादिति सूत्राधेः ॥ ५३॥ अत्रैवापवादमाह-नासं-II दित्ति सूत्रं, न 'आसन्दीपर्ययोः प्रतीतयोः न निषद्यायाम-एकादिकल्परूपायां न पीठके-बेत्रमयादी का निर्ग्रन्थाः' साधवः 'अप्रत्युपेक्ष्य' चक्षुरादिना, निषीदनादिन कुर्वन्तीति वाक्यशेषः, नञ् सर्वत्राभिसंबध्यते, न कुर्वन्तीति । किविशिष्टा निर्ग्रन्थाः, इस्याह-'बुद्धोक्ताधिष्ठातार तीर्थकरोक्तानुष्ठानपरा इत्यर्थः, इह चाप्रत्युपेक्षितासन्धादौ निषीदनादिनिषेधात् धर्मकथादी राजकुलादिषु प्रत्युपेक्षितेषु निषीदनादिविधिमाह, विशेषणान्यधानुपपत्तेरिति सूत्रार्थः ॥ ५४॥ तत्रैव दोषमाह-'गंभीर'त्ति सूत्रं, गम्भीरम्-अप्रकाशं विजय -आश्रयः अप्रकाशाश्रया 'एते प्राणिनामासन्धादयः, एवं च प्राणिनो दुष्प्रत्युपेक्षणीया एतेषु भवन्ति, पीयन्ते चैतदुपवेशनादिना, आसन्दः पर्यश्च चशब्दान्मश्नादयश्च एतदर्थ विवर्जिताः साधुभिरिति सूत्रार्थः॥ ५५॥ .
गोअरग्गपविट्रस्स, निसिज्जा जस्स कप्पइ । इमेरिसमणायारं, आवज्जइ अबोहिअं ॥२०४॥ ॥५६॥ विवत्ती बंभचेरस्स, पाणाणं च वहे वहो । वणीमगपडिग्धाओ, पडिकोहो
SS-555
PRASAXXC
दीप अनुक्रम [२७८-२८०]
J
Exation
~419~