________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||५०-५२|| नियुक्ति : [२६८...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्रा४२]मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
||५०
-५२||
न्यदोषरहितमपि 'आचारात्' श्रमणसंबन्धिनः 'परिभ्रश्यति' अपैतीति सूत्रार्थः॥५०॥ कथमित्याह-'सी-1 हओदर्गति सूत्रं, अनन्तरोद्दिष्टभाजनेषु श्रमणा भोक्ष्यन्ते भुक्तं वैभिरिति शीतोदकेन धावनं कुर्वन्ति, तदा
शीतोदकसमारम्भे' सचेतनोदकेन भाजनधावनारम्भे तथा 'मात्रकधावनोज्झने' कुण्डमोदादिषु क्षालनजलत्यागे यानि 'क्षिप्यन्ते' हिंस्यन्ते 'भूतानि' अप्कायादीनि सोऽत्र-गृहिभाजनभोजने 'दृष्ट' उपलब्धः केवल ज्ञानभाखता असंयमः तस्य भोक्तुरिति सूत्रार्थः ॥५१॥ किंच-पच्छाकम्मति सूत्रं, पश्चात्कर्म पुर:कर्म स्थात्-सत्र कदाचिद्भवेदहिभाजनभोजने, पश्चात्पुरकर्मभावस्तूक्तवदित्येके, अन्ये तु भुञ्जन्तु तावत्सा
वो वयं पश्चाद्भोक्ष्याम इति पश्चात्कर्म व्यत्ययेन तु पुरकर्म व्याचक्षते, एतच न कल्पते धर्मचारिणां, यतश्वमतः 'एतदर्थे पश्चात्कर्मादिपरिहारार्थं न भुञ्जते निग्रन्थाः, केत्याह-'गृहिभाजने' अनन्तरोदित इति सूत्रार्थः ॥५२॥
आसंदीपलिअंकेसु, मंचमासालएसु वा । अणायरिअमज्जाणं, आसइत्तु सइत्तु वा ॥ ५३ ॥ नासंदीपलिअंकेसु, न निसिज्जा न पीढए । निग्गंथाऽपडिलेहाए, बुद्धवुत्तमहिटगा ॥ ५४ ॥ गंभीरविजया एए, पाणा दुप्पडिलेहगा । आसंदी पलिअंको अ, एअमटुं विवजिआ॥ ५५॥
CARREACHEKACCEXटर
दीप अनुक्रम [२७५-२७७]
~418~