________________
आगम
(४२)
प्रत
सूत्रांक
||४६
-४९||
दीप
अनुक्रम
[२७१
-२७४]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||४६ ४९ || निर्युक्तिः [ २६८...], भाष्यं [ ६२...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशबैका ० हारि-वृत्तिः
॥ २०३ ॥
यति - 'पिंड 'न्ति सूत्र, पिण्डं शय्यां च वस्त्रं च चतुर्थी पात्रमेव च एतत्स्वरूपं प्रकटार्थम्, अकल्पिकं नेच्छेत्, प्रतिगृह्णीयात् 'कल्पिकं यथोचितमिति सूत्रार्थः ॥ ४७ ॥ अकल्पिके दोषमाह - 'जे'ति सूत्रं, ये केचन द्रव्यसाध्वादयो द्रव्यलिङ्गधारिणो 'नियागंति नित्यमामन्त्रितं पिण्डं 'ममायन्तीति परिगृह्णन्ति, तथा 'क्रीतमौद्देशिकाहृतम्' एतानि यथा क्षुल्लकाचारकथायां 'वध' सस्थावराविघातं 'ते' द्रव्यसाध्वादयः 'अनुजानन्ति' दातृप्रवृत्यनुमोदनेन इत्युक्तं च 'महर्षिणा वर्धमानेनेति सूत्रार्थः ॥ ४८ ॥ यस्मादेवं 'तम्ह'त्ति सूत्रं, तस्मादर्शनपानादि चतुर्विधमपि यथोदितं क्रीतमौदेशिकमाहृतं वर्जयन्ति 'स्थितात्मानो' महासत्त्वा 'निग्रन्थाः' साधवो 'धर्मजीविनः' संयमैकजीविन इति सूत्रार्थः ॥ ४९ ॥
कंसेसु कंसपाएसु, कुंडमोपसु वा पुणो । भुंजंतो असणपाणाई, आयारा परिभस्सइ ॥५०॥ सीओदगसमारम्भे, मत्तधोअणछडुणे । जाई छनंति (छिप्पंति) भूआई, दिट्ठो तत्थ असंजमो ॥ ५१ ॥ पच्छाकम्मं पुरेकम्मं सिआ तत्थ न कप्पइ । एअमट्टं न भुंजंति, निग्गंथा गिहिभायणे ॥ ५२ ॥
उक्त कल्पस्तदभिधानात्रयोदशस्थानविधिः, इदानीं चतुर्दशस्थानविधिमाह - 'कंसेमुत्ति सूत्रं, 'कंसेषु' करोदकादिषु 'कंसपात्रेषु' तिलकादिषु 'कुण्डमोदेषु' हस्तिपादाकारेषु मृन्मयादिषु भुञ्जानोऽशनपानादि तद
निर्ग्रन्थानाम् संयम- मर्यादा उपदेश:
For P&Praise Ch
~417~
६ धर्मार्थकामा०
२ उद्देशः
॥ २०३ ॥
Jay