________________
आगम
(४२)
प्रत
सूत्रांक
||४६
-४९||
दीप
अनुक्रम
[२७१
-२७४]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||४६ ४९ || निर्युक्तिः [ २६८...], भाष्यं [ ६२...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
गाहिज्ज कप्पिअं ॥ ४७ ॥ जे निआगं ममायंति, कीअमुद्देसिआहडं । वहं ते समणुजाणंति, इअ उत्तं महेसिणा ॥ ४८ ॥ तम्हा असणपाणाई, कीअमुद्देसिआहडं । वजयंति ठिअप्पाणो, निग्गंथा धम्मजीविणो ॥ ४९ ॥
द्वादशस्थानविधिः प्रतिपादितं कायष्टुम् एतत्प्रतिपादनायुक्ता मूलगुणाः, अधुनैतद्वृत्तिभूतोत्तरगुणावसरः, ते चाकल्पादयः पटुत्तरगुणाः, यथोक्तम्- 'अकष्पो गिहिभायण मित्यादि, तत्राकल्पो द्विविधः - शिक्षकस्थापनाकल्पः अकल्पस्थापनाकल्पञ्च तत्र शिक्षकस्थापनाकल्पः अनधीतपिण्डनिर्युक्त्यादिनाऽऽनीतमाहारादि न कल्पत इति उक्तं च- “अणहीआ खलु जेणं पिंडेसणसज्जवत्थपाएसा । तेणाणियाणि जतिणो कप्पंति ण पिंडमाईणि ॥ १ ॥ उउबर्द्धमि न अणला वासावासे उ दोऽवि णो सेहा । दिक्खिजंती पायं ठवणाकप्पो इमो होइ ॥ २ ॥” अकल्पस्थापनाकल्पमाह - 'जाई'ति सूत्रं, यानि चत्वारि 'अभोज्यानि' संयमापकारित्वेनाकल्पनीयानि 'ऋषीणां' साधूनाम् 'आहारादीनि' आहारशय्यावस्त्रपात्राणि तानि तु विधिना वर्जयन् 'संयम' सप्तदशप्रकारमनुपालयेत्, तदत्यागे संगमाभावादिति सूत्रार्थः ॥ ४६ ॥ एतदेव स्पष्ट
१ अनीताः ख येन पिण्डेषणाशय्यामरूपात्रैषणाः । तेनानीतानि यतेः न कल्पन्ते पिण्डादीनि ॥ १ ॥ ऋतुबद्धे नावला: वर्षावासे तु द्वयेऽपि न - शका दीक्ष्यन्ते प्रायः स्थापनाकल्पोऽयं भवति ॥ २ ॥
Fur Pasonal Use City
~416~