________________
आगम
(४२)
प्रत
सूत्रांक
||४०
-४५||
दीप
अनुक्रम
[२६५
-२७०]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||४०-४५ || निर्युक्तिः [ २६८...], भाष्यं [ ६२...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशबैका ० हारि-वृत्तिः
॥ २०२ ॥
तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचक्खसे ॥ ४४ ॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवडणं । तसकायसमारंभं, जावजीवाइ वज्जए ॥ ४५ ॥
'auter' इत्यादि सूत्रत्रयं वनस्पतेरभिलापेन ज्ञेयं, ततश्चैकादशस्थानविधिरप्युक्त एव ॥ ४० ॥ ४१ ॥ ४२ ॥ साम्प्रतं द्वादशस्थानविधिरुच्यते--- 'तसकार्य'ति सूत्रं, 'वसकार्य' द्वीन्द्रियादिरूपं न हिंसन्त्यारम्भप्रवृत्या मनसा वाचा कायेन तदहितचिन्तनादिना 'त्रिविधेन करणयोयेन' मनःप्रभृतिभिः करणादिना प्रकारेण 'संयता:' साधवः 'सुसमाहिताः' उद्युक्ता इति सूत्रार्थः ॥ ४३ ॥ तत्रैव हिंसादोषमाह - 'तसकार्य' ति सूत्रं, त्रसकार्य विहिंसन् आरम्भप्रवृत्त्यादिना प्रकारेण हिनस्त्येव तुरवधारणार्थे व्यापादयत्येव 'तदाश्रितान्' त्रसान विविधांश्च प्राणिनः - तदन्यद्वीन्द्रियादीन, चशब्दात्स्थावरांच पृथिव्यादीन्, 'चाक्षुषानचाक्षुषांश्च' चक्षुरिन्द्रियग्राह्यानग्राद्यांश्चेति सूत्रार्थः ॥ ४४ ॥ यस्मादेवं 'तम्ह'सि सूत्रं, तस्मादेतं विज्ञाय दोषं तदाश्रितजीवहिंसालक्षणं दुर्गतिवर्धनं संसारवर्धनं त्रयकायसमारम्भं तेन तेन विधिना 'यावज्जीवया' यावज्जीवमेव वर्जयेदिति सूत्रार्थः ॥ ४५ ॥
जाई चचारि भुजाई, इसिणाऽऽहारमाइणि । ताई तु विवजंतो, संजमं अणुपालए ॥ ४६ ॥ पिंडं सिज्जं च वत्थं च चउत्थं पायमेव य । अकप्पिअं न इच्छिजा, पडि
For P&Personally
~415~
६ धर्मार्थ
कामा०
२ उद्देशः
॥ २०२ ॥
tony