SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||३२-३५|| नियुक्ति: [२६८...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्रा४२]मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत सूत्रांक ||३२-३५|| जायतेअं न इच्छंति, पावगं जलइत्तए । तिक्खमन्नयरंसत्थं, सव्वओऽवि दुरासयं ॥ ३२ ॥ पाईणं पडिणं वावि, उई अणुदिसामवि । अहे दाहिणओ वावि, दहे उत्तरओवि अ॥ ३३॥ भूआणमेसमाघाओ, हव्ववाहो न संसओ । तं पईवपयावट्ठा, संजया किंचि नारभे ॥ ३४॥ तम्हा एअं विआणित्ता, दोसं दुग्गइववणं । तेउका यसमारंभ, जावजीवाइ वजए ॥ ३५॥ साम्प्रतं नवमस्थानविधिमाह-जायतेति सूत्रं, जाततेजा-अग्निः तं जाततेजसं नेच्छन्ति मनाप्रभृति-| भिरपि 'पाप' पाप एव पापकस्त, प्रभूतसत्त्वापकारित्वेनाशुभमित्यर्थः, किं नेच्छन्तीत्याह-'ज्यालयितुम्'। उत्पादयितुं वृद्धिं वा नेतुं, किंविशिष्टमित्याह-'तीक्ष्णं' छेदकरणात्मकम् 'अन्यतरत्शस्त्रं सर्वशस्त्रम् , एकधारादिशत्रव्यवच्छेदेन सर्वतोधारशस्त्रकल्पमिति भावः, अत एवं 'सर्वतोऽपि दुराश्रयं सर्वतोधारखेनानाश्रयणीयमिति सूत्रार्थः ॥ ३२॥ एतदेव स्पष्टयन्नाह-पाईण ति सूत्रं, 'माच्या प्रतीच्यां वापि पूर्वायां पश्चिमायां चेत्यर्थः, ऊर्द्धमनुदिक्ष्वपि, 'सुपा सुपो भवन्तीति सप्तम्यर्थे षष्ठी, विदिश्वपीत्यर्थः, अधो दक्षिणतथापि 'दहति' दाद्यं भस्मीकरोत्युत्तरतोऽपि च, सर्वासु विक्षु विदिक्षु च दहतीति सूत्रार्थः ॥ ३३ ॥ यतश्चे १ वाचा कायेन चेच्यादर्शकचेशनिरोधात, २'भव पूर्वा वादी' अदिदादी समुपि वा पूर्वादयो भव सांदिरिति शाकटायनसूबरहस्यामापप्रयोगशका. दीप अनुक्रम [२५७-२६०] ~412~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy