________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||२६-३१|| नियुक्ति : [२६८...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा०] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
||२६-३१||
दशवैका
विकायसमारंभ, जावजीवाइ वजए ॥ २८ ॥ आउकायं न हिंसंति, मणसा वयस हारि-वृत्तिः ।
धर्मार्थकायसा । तिविहेण करणजोएण, संजया सुसमाहिआ॥ २९ ॥ आउकायं विहिंसंतो, कामा० ॥२० ॥ हिंसई उ तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ॥ ३०॥ तम्हा
| २ उद्देश एअं विआणित्ता, दोसं दुग्गइवडणं । आउकायसमारंभं जावजीवाइ वजए ॥३१॥ उक्तं व्रतषट्रम्, अधुना कायषटमुच्यते, तत्र पृथिवीकायमधिकृत्याह-'पुढवित्ति सूत्रं, पृथ्वीकार्य न हिं-1 सन्त्यालेखनादिना प्रकारेण मनसा वाचा कायेन, उपलक्षणमेतदत एवाह-त्रिविधेन करणयोगेन' मनःप्रभृ-IX जातिभिः करणादिरूपेण, के न हिंसन्तीत्याह-संयता' साधकः 'सुसमाहिता' उद्युक्ता इति सूत्रार्थः ॥२६॥
अत्रैव हिंसादोषमाह-'पुढवित्ति सूत्रं, पृथिवीकार्य हिंसन्नालेखनादिना प्रकारेण 'हिनस्त्येव' तुरवधारणार्थों व्यापादयत्येव, 'तदाश्रितान् पृथिवीश्रितान 'सांश्च विविधान् प्राणिनो' द्वीन्द्रियादीन् चशब्दात्स्थाबरांश्चाप्कायादीन् 'चाक्षुषांश्चाचाक्षुषांश्च' चक्षुरिन्द्रियग्राह्यानग्राह्यांश्चेति सूत्रार्थः ॥२७॥ यस्मादेवं 'तम्ह'त्ति | सूत्रं, तस्मादेवं विज्ञाय दोषं तत्तदाश्रितजीवहिंसालक्षणं 'दुर्गतिवर्धनं संसारवर्धनं पृथिवीकायसमारंभमा-|
लेखनादि 'यावज्जीव' यावज्जीवमेव वर्जयेदिति सूत्रार्थः ॥ २८ ॥ उक्तः सप्तमस्थानविधिः, अधुनाष्टमस्थानIN|विधिमधिकस्योच्यते-आउकार्य'ति सूत्रं, सूत्रत्रयमकायाभिलापेन नेयं, ततश्चायमप्युक्त एव २९-३०-३१॥
SEXSEकल
दीप अनुक्रम [२५१-२५६]
~411~