SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ||३६ -३९|| दीप अनुक्रम [२६१ -२६४] [भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा || ३६-३९ || निर्युक्तिः [ २६८...], भाष्यं [ ६२...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः दशवैका ० हारि-वृत्तिः | ॥ २०१ ॥ वमतो 'भूआण'त्ति सूत्रं, 'भूतानां' स्थावरादीनामेष 'आघात' आघातहेतुत्वादाघातः 'हव्यवाहः अग्निः 'न ६ धर्मार्थसंशय' इत्येवमेवैतद् आघात एवेति भावः, येनैवं तेन 'तं' हव्यवाहं 'प्रदीपप्रतापनार्थम्' आलोकशीतापनोदार्थ 'संयताः' साधवः 'किञ्चित्' संघटनादिनाऽपि नारभन्ते, संयतत्वापगमनप्रसङ्गादिति सूत्रार्थः ॥ ३४ ॥ यस्मादेवं 'तम्ह'ति सूत्रं, व्याख्या पूर्ववत् ॥ ३५ ॥ कामा० २ उद्देशः अणिलस्स समारंभ, बुद्धा मन्नंति तारिसं । सावज्जबहुलं चेअं, नेअं ताईहि सेविअं ॥ ३६ ॥ तालिअंटेण पत्तेण, साहाविहुअणेण वा । न ते वीइउमिच्छति, वेआवेऊण वा परं ॥ ३७ ॥ जंपि वत्थं व पायं वा, कंबलं पायपुंछणं । न ते वायमुईरंति, जयं परिहरति अ ॥ ३८ ॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवडणं । बाउकायसमारंभ, जावजीवाइ वज्जए ॥ ३९ ॥ उक्त नवमस्थानविधिः, साम्प्रतं दशमस्थानविधिमधिकृत्याह – 'अणिलस्स'त्ति, 'अनिलस्य' वायो: 'समारम्भ' तालवृन्तादिभिः करणं 'बुद्धाः' तीर्थकरा 'मन्यन्ते' जानन्ति 'तादृशं' जाततेजः समारम्भसदृशं । 'सावयबहुलं' पापभूयिष्ठं चैतमितिकृत्वा सर्वकालमेव नैनं 'त्रातृभिः' सुसाधुभिः 'सेवितम्' आचरितं म For P&Personal Use Chily ~413~ ॥ २०१ ॥ rocayang
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy