________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||१७-२१|| नियुक्ति: [२६८...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
%
प्रत
सूत्रांक ||१७
B
-२१||
दीप अनुक्रम [२४२-२४६]
वा' अलावुकादि 'कम्बलं' वर्षाकल्पादि, 'पादपुंछन रजोहरणं, तदपि 'संघमलज्जार्थ मिति संयमार्थ पानादि, तव्यतिरेकेण पुरुषमात्रेण गृहस्थभाजने सति संयमपालनाभावात् , लज्जार्थ वस्त्रं, तव्यतिरेकेणाङ्गनादौ विशिष्टश्रुतपरिणत्यादिरहितस्य निर्लजतोपपत्तेः, अथवा संयम एव लज्जा तदर्थ सर्वमेतद्वस्त्रादि धारयन्ति, पुष्टालम्बनविधानेन 'परिहरन्ति च 'परिभुञ्जते चमूच्छारहिता इति सूत्रार्थः ॥१९॥ यतश्चैवमत:-'न सो'त्ति सूत्रं, नासौ निरभिष्वङ्गस्य वस्त्रधारणादिलक्षणः परिग्रह उक्तो, बन्धहेतुत्वाभावात्, केन? 'ज्ञातपुत्रेण ज्ञात-उदारक्षत्रियः सिद्धार्थः तत्पुत्रेण वर्धमानेन 'जात्रा' स्वपरपरित्राणसमर्थेन, अपि तु 'मी' असत्स्वपि वस्त्रादिष्वभिष्वङ्गः परिग्रह उक्तो, बन्धहेतुस्वाद, अर्थतस्तीर्थकरेण, ततोऽवधार्य 'इति' एवमुक्तो 'महर्षिणा गणधरेण, सूत्रे सेजंभव आहेति सूत्रार्थः॥ २०॥ आह-वखाद्यभावभाविन्यपि मूर्छा कथं वस्त्रादिभावे
साधूनां न भविष्यति?, उच्यते, सम्यग्बोधेन तबीजभूतायोधोपघातादू, आह च-'सब्बत्यत्ति सूत्रं, 'ससर्वत्र' उचिते क्षेत्रे काले च 'उपधिना 'आगमोक्तेन वस्त्रादिना सहापि 'बुडा' यथावद्विदितवस्तुतत्वाः साधवः
'संरक्षणपरिग्रह' इति संरक्षणाय षण्णां जीवनिकायानां वस्त्रादिपरिग्रहे सत्यपि नाचरन्ति ममत्वमिति पायोगः, किं चानेन?, ते हि भगवन्तः 'अध्यात्मनोऽपि देह' इत्यात्मनो धर्मकायेऽपि विशिष्टप्रतिबन्धसंगतिं न |
कुर्वन्ति 'ममत्वम्' आत्मीयाभिधानं, वस्तुतत्वावबोधात्, तिष्ठतु तावदन्यत्, ततश्च देहवदपरिग्रह एव त
दिति सूधार्थः ॥ २१॥ वश०३४ा
~408~