________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||१७-२१|| नियुक्ति : [२६८...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
2454
प्रत सूत्रांक
हारि-वृत्तिः
कामा
||१७
-२१||
दशवैका० मलजटा, धारंति परिहरंति अ ॥ १९ ॥ न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा।
६ धर्मार्थमुच्छा परिग्गहो वुत्तो, इअ वुत्तं महेसिणा ॥ २०॥ सव्वत्थुवहिणा बुद्धा, संरक्ख
२ उद्देश: ॥१९८॥ णपरिग्गहे । अवि अप्पणोऽवि देहमि, नायरैति ममाइयं ॥ २१॥
प्रतिपादितश्चतुर्थस्थानविधिः, इदानीं पञ्चमस्थानविधिमाह-'बिड'त्ति सूत्रं, 'बिर्ड' गोमूत्रादिपकं 'उद्भेद्य सामुदादि या 'बिर्ड' प्रासुकम् 'उनेद्यम्' अप्रासुकमपि, एवं द्विप्रकारं लवणं, तथा तैलं सर्पिच फाणि-12
तम्, तत्र तैलं प्रतीतं, सर्पितं, फाणितं द्वगुडः, एतल्लवणायेवंप्रकारमन्यच न ते साधयः 'संनिधिं कुर्वन्ति। &ापर्युषितं स्थापयन्ति, 'ज्ञातपुत्रवचोरता' भगवद्बर्धमानवचसि निःसङ्गताप्रतिपादनपरे सक्ता इति सूत्रार्थः |
॥१७॥ संनिधिदोषमाह-लोभस्स'त्ति सूत्रं, 'लोभस्य चारित्रविघ्नकारिणश्चतुर्थकषायस्य 'एसोऽणुप्फासत्ति एषोऽनुस्पर्श:-एषोऽनुभावो यदेतत्संनिधिकरणमिति, यतश्चैवमतो 'मन्ये' मन्यन्ते, प्राक्तशैल्या एक-IX वचनम्, एवमाहुस्तीर्थकरगणधराः 'अन्यतरामपि' स्तोकामपि 'यः स्यात्' यः कदाचित्संनिधि 'कामयते।
सेवते 'गृही' गृहस्थोऽसौ भावतः प्रबजितो नेति, दुर्गतिनिमित्तानुष्ठानप्रवृत्तः, संनिधीयते नरकादिष्वात्मा४ाऽनयेति संनिधिरिति शब्दार्थात् प्रव्रजितस्य च दुर्गतिगमनाभावादिति सूत्रार्थः ॥ १८॥ आह-यद्येवं वस्त्रादि Aधारयतां साधूनां कथमसंनिधिरित्यत आह 'जंपित्ति सूत्रं, यदप्यागमोक्तं 'वखं वा' चोलपट्टकादि 'पात्रं
दीप अनुक्रम [२४२-२४६]
॥१९८॥
lambargaing
~407~