________________
आगम
(४२)
प्रत
सूत्रांक
||१५
-१६||
दीप
अनुक्रम
[२४०
-२४१]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||१५-१६ || निर्युक्तिः [ २६८...], भाष्यं [ ६२...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
Jan Educator in
॥ १५ ॥ मूलमेयमहम्मस्स, महादोससमुस्सयं । तम्हा मेहुणसंसग्गं, निग्गंथा वज्जयंति णं ॥ १६ ॥
उक्तस्तृतीयस्थानविधिः, चतुर्थस्थानविधिमाह – 'अयंभ'त्ति सूत्रं, 'अब्रह्मचर्य' प्रतीतं 'घोरं रौद्रं रौद्रानुष्ठानहेतुत्वात्, 'प्रमादं' प्रमादवत् सर्वप्रमादमूलत्वात् 'दुराश्रयं' दुस्सेवं विदितजिनवचनेनानन्तसंसारहेतुत्वात्, यतश्चैवमतो 'नाचरन्ति' नासेवन्ते मुनयो 'लोके' मनुष्यलोके, किंविशिष्टा इत्याह- 'भेदायतनवर्जिनों भेद:- चारित्रभेदस्तदायतनं तत्स्थानमिदमेवोतन्यायात्तद्वर्जिनः- चारित्रातिचारभीरव इति सूत्रार्थः ॥ १५ ॥ एतदेव निगमयति- 'मूल'ति सूत्रं, 'मूलं' बीजमेतद् 'अधर्मस्य' पापस्येति पारलौकिकोऽपायः 'म हादोषसमुच्छ्रयं महतां दोषाणां चौर्यप्रवृत्त्यादीनां समुच्छ्रयं संघातवदित्यैहिकोऽपायः यस्मादेवं तस्मात् 'मैथुनसंसर्ग' मैथुनसंबन्धं योषिदालापाद्यपि निर्ग्रन्था वर्जयन्ति, णमिति वाक्यालङ्कार इति सूत्रार्थः ॥ १६ ॥
बिडमुब्भेइमं लोणं, तिलं सप्पिं च फाणिअं । न ते संनिहिमिच्छंति, नायपुत्तवओरया ॥ १७ ॥ लोहस्सेस अणुप्फासे, मन्ने अन्नयरामवि । जे सिआ सन्निहिं कामे, गिही पव्वइप न से ॥ १८ ॥ जंपि वत्थं व पायं वा, कंबलं पायपुंछणं । तंपि संज
Fore&Personal Use City
~406~
nbrary dig