________________
आगम
(४२)
प्रत
सूत्रांक
||११
-१२||
दीप
अनुक्रम
[२३६
-२३७]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||११-१२ || निर्युक्तिः [ २६८...], भाष्यं [ ६२...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशवैका ० हारि-वृत्तिः
॥ १९७ ॥
Ja Education in
प्यन्यान्न समनुजानीयादिति सूत्रार्थः ॥ ११ ॥ किमित्येतदेवमित्याह- 'मुसाबाउति सूत्रं, मृषावादो हि लोके सर्वस्मिन्नेव सर्वसाधुभिः 'गर्हितो' निन्दितः, सर्वव्रतापकारित्वात् प्रतिज्ञातापालनात्, 'अविश्वासश्च' अविश्वसनीयश्च भूतानां मृषावादी भवति यस्मादेवं तस्मान्मृषावादं विवर्जयेदिति सुत्रार्थः ॥ १२ ॥
चित्तमंतमचित्तं वा, अप्पं वा जइवा बहुं । दंतसोहणमित्तंपि, उग्गहंसि अजाइया ॥ १३ ॥ तं अप्पणा न गिव्हंति नोऽवि गिण्हावए परं । अन्नं वा गिण्हमाणंपि, नाजाणंति संजया ॥ १४ ॥
उक्त द्वितीयस्थानविधिः, साम्प्रतं तृतीयस्थानविधिमाह — 'चित्तमंत'त्ति सूत्रं, 'चिरावद्' द्विपदादि वा 'अचित्तवद्वा' हिरण्यादि, अल्पं वा मूल्यतः प्रमाणतश्च, यदिवा बहु मूल्यप्रमाणाभ्यामेव, किंबहुना ? - 'दन्तशोधनमात्रमपि तथाविधं तृणादि अवग्रहे यस्य तत्तमयाचित्वा न गृह्णन्ति साधवः कदाचनेति सूत्रार्थः ॥ १३ ॥ एतदेवाह - 'तं'ति सूत्रं, 'तत्' चित्तवदादि आत्मना न गृह्णन्ति विरतत्वात् नापि ग्राहयन्ति परं विरतत्वादेव, तथाऽन्यं वा गृह्णन्तमपि खयमेव 'नानुजानन्ति' नानुमन्यन्ते संयता इति सूत्रार्थः ॥ १४ ॥
अबंभचरिअं घोरं, पमायं दुरहिट्टि । नायरंति मुणी लोए, भेआययणवजिणो
For hate & Personal Use Oily
~ 405~
६ धर्मार्थकामा०
२ उद्देशः
॥ १९७ ॥