________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||८-१०|| नियुक्ति: [२६८...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक ||८-१०||
551
-
दीप अनुक्रम [२३३-२३५]
मतोऽप्यन्यान्न समनुजानीयाद्, अतो निपुणा दृष्टेति सूत्रार्थः ॥९॥ अहिंसैव कथं साध्वीखेतदेवाह-'सब्वेत्ति सूत्रं, सर्वे जीवा अपि दु:खितादिभेदभिन्ना इच्छन्ति जीवितुं न मर्तु प्राणवल्लभत्वात्, यस्मादेवं तस्मात्प्राणव, 'घोरं रौद्रं दुःखहेतुत्वाद् 'निर्ग्रन्थाः' साधवो वर्जयन्ति भावतः । णमिति वाक्यालङ्कार इति सूत्रार्थः ॥१०॥
अप्पणट्टा परट्रा वा, कोहा वा जइ वा भया। हिंसगं न मुसं चूआ, नोवि अन्नं वयावए ॥ ११ ॥ मुसावाओ उ लोगम्मि, सव्वसाहहिं गरिहिओ । अविस्सासो अ
भूआणं, तम्हा मोसं विवजए ॥ १२॥ उक्तः प्रथमस्थानविधिः, अधुना द्वितीयस्थानविधिमाह-'अप्पण?'त्ति सूत्रं, 'आत्मार्थम् आत्मनिमिसमग्लान एव ग्लानोऽहं ममानेन कार्यमित्यादि 'परार्थ वा' परनिमित्तं वा एवमेव, तथा क्रोधाद्वा त्वं दास इत्यादि, 'एकग्रहणे तज्जातीयग्रहण'मिति मानाद्वा अबहुश्रुत एचाहं बहुश्रुत इत्यादि मायातो भिक्षाटनपरिMजिहीर्षया पादपीडा ममेत्यादि लोभाच्छोभनतरान्नलाभे सति प्रान्तस्यैषणीयत्वेऽप्यनेषणीयमिदमित्यादि,
यदिया 'भयात्' किश्चिद्वितथं कृत्वा प्रायश्चित्तभयान्न कृतमित्यादि, एवं हास्यादिष्वपि वाच्यम् , अत एवाह'हिंसकं' परपीडाकारि सर्वमेव न मृषा ब्रूयात् स्वयं नाप्यन्य वादयेत्, 'एकग्रहणे तज्जातीयग्रहणात्' अवतो
15
%
~404~