________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [६], उद्देशक [-1, मूलं [१५...] / गाथा ||८-१०|| नियुक्ति : [२६८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक ||८-१०||
६ धर्मार्थकामा० २ उद्देशः
दीप
दशवैका० तत्थिमं पढमं ठाणं, महावीरेण देसिअं । अहिंसा निउणा दिट्टा, सव्वभूएसु संहारि-वृत्तिः
जमो॥८॥ जावंति लोए पाणा, तसा अदुव थावरा । ते जाणमजाणं वा, न हणे ॥१९६॥
णोवि घायए ॥९॥ सव्वे जीवावि इच्छंति, जीविडं न मरिजिउं । तम्हा पाणवह
घोरं, निग्गंथा वजयंति णं ॥१०॥ व्याख्याता सूत्रस्पर्शनियुक्तिः, अधुना सूत्रान्तरं व्याख्यायते, अस्य चायमभिसंबन्धः-गुणा अष्टादशम स्थानेषु अखण्डास्फुटिताः कर्तव्याः, तत्र विधिमाह-तस्थिमं'ति सूत्रं । 'तत्र' अष्टादशविधे स्थानगणे व्रतसाषते वा अनासेवनाद्वारेण 'इदं वक्ष्यमाणलक्षणं प्रथम स्थानं 'महावीरेण भगवता अपश्चिमतीर्थकरेण 'देशित कथितं यदुताहिंसेति । इयं च सामान्यतः प्रभूतैर्देशितेत्यत आह-निपुणा' आधाकर्माद्यपरिभोगतः कृतकारितादिपरिहारेण सूक्ष्मा, न आगमद्वारेण देशिता अपितु 'दृष्टा' साक्षाद्धर्मसाधकत्वेनोपलब्धा, किमितीयमेव निपुणेत्यत आह-यतोऽस्यामेव महावीरदेशितायां 'सर्वभूतेषु' सर्वभूतविषयः संयमो, नान्यत्र, उद्दिश्यकसातादिभोगविधानादिति सूत्रार्थः॥८॥ एतदेव स्पष्टयन्नाह-जावंति' सूत्रं, यतो हि भागवत्याज्ञा यावन्तः
केचन लोके प्राणिनखसा-द्वीन्द्रियादयः अथवा स्थावरा:-पृथिव्यादयः तान् जानन् रागायभिभूतो क्यापादनबुद्ध्या अजानन्या प्रमादपारतत्र्येण न हन्यात् स्वयं नापि घातयेदन्यैः 'एकग्रहणे तज्जातीयग्रहणादू
अनुक्रम [२३३-२३५]
॥१९६॥
JantacionIME
~403~