________________
आगम
(४२)
प्रत
सूत्रांक
||२२
-२५||
दीप
अनुक्रम
[२४७-२५०]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||२२- २५ || निर्युक्तिः [ २६८...], भाष्यं [ ६२...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशवैका ० हारि-वृत्तिः
॥ १९९ ॥
अहो निचं तवो कम्मं, सव्वबुद्धेहिं वण्णिअं । जाव लज्जासमा वित्ती, एगभत्तं च भोजणं ॥ २२ ॥ संतिमे सुहुमा पाणा, तसा अदुव थावरा । जाई राओ अपासंतो, कहमेसणिअं चरे ? ॥ २३ ॥ उदउल्लं वीअसंसत्तं, पाणा निवडिया महिं । दिआ ताई विवज्जिज्जा, राओ तत्थ कहं चरे ? ॥ २४ ॥ एअं च दोसं दहूणं, नायपुत्त्रेण भासिअं ।
सव्वाहारं न भुंजंति, निग्गंथा राइभोअणं ॥ २५ ॥
उक्तः पञ्चमस्थानविधिः, अधुना षष्ठमधिकृत्याह - 'अहो' ति सूत्रं, 'अहो नित्यं तपः कर्मेति अहो विस्मये | नित्यं नामापायाभावेन तदन्यगुणवृद्धिसंभवादप्रतिपात्येव तपःकर्म- तपोऽनुष्ठानं 'सर्वबुद्धेः' सर्वतीर्थकरैः 'व'र्णितं' देशितं, किंविशिष्टमित्याह - 'यावल जासमा वृत्तिः' लज्जा-संयमस्तेन समा-सदृशी तुल्या संयमाविरोधिनीत्यर्थः वर्तनं वृत्ति:- देहपालना 'एकभक्तं च भोजनम्' एकं भक्तं द्रव्यतो भावतश्च यस्मिन् भोजने तत्तथा, द्रव्यत एकम् एकसंख्यानुगतं, भावत एक कर्मबन्धाभावादद्वितीयं तद्दिवस एव रागादिरहितस्य अन्यथा भावत एकत्वाभावादिति सूत्रार्थः ॥ २२ ॥ रात्रिभोजने प्राणातिपातसंभवेन कर्मबन्धसद्वितीयतां दर्शयति- 'संतिमेत्ति सूत्रं, सन्त्येते प्रत्यक्षोपलभ्यमानखरूपाः सूक्ष्माः 'प्राणिनो' जीवाः सा द्वीन्द्रियादयः अथवा स्थावराः - पृथिव्यादयः यान् प्राणिनो रात्रावपश्यन् चक्षुषा कथम् 'एषणीयं' सत्त्वानुपरोधेन चरि
Forte & Personal Use City
~409~
६ धर्मार्थ
कामा०
२ उद्देशः
॥ १९९ ॥