________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [६], उद्देशक , मूलं [१५...] / गाथा ||५...|| नियुक्ति: [२५७], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४]मूलसूत्र[३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
दीप अनुक्रम [२२६-२३०]
तु, एते गवादयः प्रतीता एव, मवरमश्वा-वाल्हीकादिदेशोत्पन्ना जात्याः अश्वतरा-वेगंसराः अजात्या घो-ती का इति गाथार्थः । उक्तं चतुष्पदं, कुप्यमाह
नाणाविहोवगरणं णेगविहं कुप्पलक्षणं होइ । एसो अत्थो भणिओ छम्बिह पाउसद्विमेओ उ ॥ २५८ ।। व्याख्या-'नानाविधोपकरण' ताम्रकलशकडिल्लादि जातितः अनेकविध व्यक्तित: कुप्यलक्षणं भवति । 'एषः अनन्तरोदितोऽधों 'भणित' उक्तः पविधः, चतुःषष्टिभेदस्तु ओघविभागाभ्यां प्रकृतोपयोगो द्रव्यार्थ दाइति गाथार्थः ॥ उक्तोऽर्थः, साम्प्रतं काममाह
कामो चउचीसविहो संपत्तो खलु तहा असंपत्तो । संपत्तो चउदसहा दसहा पुण होअसंपत्तो ।। २५९ ॥ | व्याख्या-कामश्चतुर्विशतिविधः ओघता, संप्राप्तः खलु तथा असंप्राप्तो वक्ष्यमाणस्वरूपः, संप्राप्तः 'चतुर्ददशधा-चतुर्दशप्रकारः, दशधा पुनर्भवत्यसंप्राप्त इति गाथासमासार्थः ॥ व्यासाथै त्वाह, तत्राप्यल्पतरवक्तव्यवादसंप्राप्तमाह
तत्थ असंपत्तो अस्थो १ किंवा २ वह सद्ध ३ संसरणमेव ४। विक्कवय ५ लजनासो ६ पमाय ७ उम्माय ८ तब्भावो ९ ॥२६॥ । व्याख्या-तत्रासंप्राप्तोऽयं काम:, 'अर्थे ति अर्थनमर्थः अदृष्टेऽपि विलयादी, श्रुत्वा तदभिप्रायमात्रमित्यर्थः । तत्रैवाहो रूपादिगुणा इत्यभिनिवेशेन चिन्तनं चिन्ता, तथा श्रद्धा-तत्संगमाभिलाषा, संस्मरणमेव-संक-1 ल्पिकतद्रूपस्यालेख्यादिदर्शनं, वियोगतः पुनः पुनरतिविक्लवता-तच्छोकातिरेकेणाहारादिष्वपि निरपेक्षता,
~398~