________________
आगम
(४२)
प्रत
सूत्रांक
||१-५||
दीप
अनुक्रम
[२२६
-२३०]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं+निर्युक्तिः+भाष्य | + वृत्तिः) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा || ५...|| निर्युक्ति: [ २६० ], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशवैका ० हारि-वृत्तिः
॥ १९४ ॥
लज्जानाशो-गुर्वादिसमक्षमपि तद्गुणोत्कीर्तनं, प्रमादः - तदर्थमेव सर्वारम्भेष्वपि प्रवर्तनम्, उन्मादो - नष्टचित्ततया आलजालभाषणं, तद्भावना-स्तम्भादीनामपि तद्बुद्ध्याऽऽलिङ्गनादिचेष्टेति गाथार्थः ॥
मरणं १० च होइ दसमी संपत्तंपि समासओ वोच्छं । दिट्ठीए संपाओ १ दिडीसेवा य सभासो २ ॥ २६१ ।। व्याख्या - मरणं च शोकाद्यतिरेकेण क्रमेण भवति दशमः असंप्राप्तकामभेदः । संप्राप्तमपि च कामं समासतो वक्ष्य इति, तत्र दृष्टेः पुनः संपातः स्त्रीणां कुचायवलोकनं दृष्टिसेवा व भावसारं तद्दृष्टेर्दृष्टिमेलनं, | संभाषणम्-उचितकाले स्मरकथाभिर्जल्प इति गाथार्थः ॥
हसिन ३ललिज ४ वहिअ ५दंत ६नहनिवाय ७चुंबणं ८होइ। आलिंगण ९मायाणं १०कर ११ सेवण १२संग १३ किड्डा १४ अ ॥२६२॥ व्याख्या- हसितं - वक्रोक्तिगर्भ प्रतीतं ललितं-पाशकादिक्रीडा उपगृहितं परिष्वक्तं दन्तनिपातो-दशनच्छेद्यविधिः नखनिपातो-नखरदनजातिः चुम्बनं चैवेति- चुम्बनविकल्पः आलिङ्गनम् - ईषत्स्पर्शनम् आदानं| कुचादिग्रहणं 'करसेवणं'ति प्राकृतशैल्या करणा सेवने, तत्र करणं नाम-नागरकादिप्रारम्भयन्त्रम् आसेवनं -मैथुनक्रिया अनङ्गक्रीडा च अस्यादावर्धक्रियेति गाथार्थः ॥ उक्तः कामः, साम्प्रतं धर्मादीनामेव सपत्नतासपव्रते अभिधित्सुराह
धम्मो अत्यो कामो भिन्ने ते पिंडिया पडिसबत्ता । जिणवयणं उत्चिन्ना असबत्ता होंति नायव्वा ॥ २६३ ॥ व्याख्या-धर्मोऽर्थः कामः त्रय एते पिण्डिता युगपत्संपातेन 'प्रतिसपलाः' परस्परविरोधिनः लोके कुप्रवच
For & Personal Use City
~399~
६ धर्मार्थ
कामा०
२ उद्देशः
॥ १९४ ॥
by dig