________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||५...|| नियुक्ति: [२५५], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४]मूलसूत्र[३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक ||१-५||
%A9%
E
दशवैका लानि । शङ्खतिनिशागरुचन्दनानि वस्त्रामिलानि काष्ठानि तथा चर्मदन्तवाला गन्धा द्रव्योषधानि च धर्मार्थहारि-वृत्तिः एतान्यपि प्रायो लौकिकसिद्धान्येव नवरं रजतं-रूप्यम् हिरण्यं-रूपकादि पाषाणा-विजातीयरत्नानि मणयो- कामा०
जात्यानि । तिनिशो-वृक्षविशेषः अमिलानि-कर्णावस्त्राणि काष्ठानि-श्रीपादिफलकादीनि चर्माणि सिं-18|२ उद्देशः ॥१९३॥
हादीनां वन्ता गजादीनां वालाः चमर्यादीनां द्रव्योषधानि-पिप्पल्यादीनीति गाथावयार्थः ॥ उक्तो रनवि-12 भागः, स्थावरादिविभागमाह
भूमी घरा य तरुगण तिविहं पुण थावरं मुणेअवं । चकारवद्धमाणुस दुविहं पुण होइ दुपयं तु ॥ २५६ ।। व्याख्या-भूमिगृहाणि तरुगणाश्च, चशब्दस्य व्यवहित उपन्यासः, त्रिविधं पुनरोघतः स्थावरं मन्तव्यं, पुनाशब्दो विशेषणार्थः, किं चिशिनष्टि?, स्वगतान भेदान , तद्यथा-भूमि:-क्षेत्रं, तच निघा-सेतु केतु सेतुकेतु च, गृहाणि प्रासादाः, तेऽपि त्रिविधाः-खातोत्छुितोभयरूपाः, तरुगणा नालिकेर्याचारामा इति, 'चक्राकारबद्धमानुष'मिति चक्रारवर्द्ध-गझ्यादि मानुषं-दासादि, एवं द्विपदं पुनर्भवति द्विविधमिति गाथार्थः ॥ उक्तं स्थावरादि, चतुष्पदमाह
गायी महिसी उट्ठा भयएलगआसआसतरगा अ । घोडग गदह हत्थी चउप्पर्य होइ दसहा ॥ २५७ ॥ व्याख्या-गौमहिषी उष्ट्री अजा एडका अश्वा अश्वतराश्च घोटका गर्दभा हस्तिनश्चतुष्पदं भवति दशधा
दीप अनुक्रम [२२६-२३०]
R
~397~