________________
आगम
(४२)
प्रत
सूत्रांक
||१-५||
दीप
अनुक्रम
[२२६
-२३०]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं+निर्युक्तिः+भाष्य | + वृत्तिः) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||५...|| निर्युक्तिः [२५० ], भाष्यं [ ६२...]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दश० ३३
Jar Education is
चबीसा तिगदुगदसहा अणेगविह एव । सब्वेसिपि इमेसि विभागमहयं पवक्खामि ।। २५१ ।।
व्याख्या- चतुर्विंशतिः चतुर्विंशतीति चतुर्विंशतिविधो धान्यार्थी रखार्थ, 'त्रिद्विदशधे 'ति त्रिविधः स्थावरार्थः द्विविधो द्विपदार्थः दशविधञ्चतुष्पदार्थ, 'अनेकविध एवेत्यनेकविधः कुप्यार्थः सर्वेषामप्यमीषां चतुर्वि | शत्यादिसंख्याभिहितानां धान्यादीनां 'विभागं' विशेषम् 'अर्थ' अनन्तरं संप्रवक्ष्यामीत्यर्थः ॥
धन्नाई चडब्बीसं जब१गोहुम २ सालि ३ वीहि ४ सडीआ५ । कोदव ६ अणुया७ कंगूट रालग९ विल १० मुग११ मासा१२ ॥ २५२ ॥ अयसि १ ३ हरिमन्थ १४ विडग १५ निष्फाव १६ सिलिंद १७रायमासा १८अ । इक्लू१९मसूर२० तुवरी २१ कुलत्थ २२ तह २३ धन्नगकलाया २४ ॥
व्याख्या - धान्यानि चतुर्विंशतिः, यवगोधूमशालिनीहिषष्टिकाः कोद्रवाणुकाः करालगतिलमुद्गमाषाश्च अतसीहरिमन्यत्रिपुटकनिष्पावसिलिन्दराजमाषाश्व इक्षुमसूरतुवर्यः कुलत्था धान्यककलायाश्चेति, एतानि प्रायो लौकिक सिद्धान्येव, नवरं षष्टिकाः-शालिभेदाः कडुः-उदकडः तद्भेदो रालका हरिमन्धाः - कृष्णचणकाः निष्पावा बल्ला: राजमाषा :- चवलकाः शिलिन्दा-मकुष्ठाः धान्यकं कुस्तुम्भरी कलायका-वृत्तचणका इति गाथाद्वयार्थः ॥ उक्तो धान्यविभागः, अधुना रत्नविभागमाह
रणाणि चडब्बीसं सुवण्णतउतंबरथयलोहाई। सीसगहिरण्णपासाणवइरमणिमोत्तिअपवा ॥ २५४ ॥ संखो तिणिसागुरुचंदणाणि वत्थामिलाणि कट्टाणि । तह चम्मतवाला गंधा दुव्वोसाई च ॥ २५५ ॥
व्याख्या - रत्नानि चतुर्विंशतिः, सुवर्णत्रपुताम्ररजतलोहानि सीसकहिरण्यपापाणवज्रमणिमौक्तिकप्रथा
For ane & Personal Use City
~ 396~
brydig