________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||५...|| नियुक्ति: [२४७], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक ||१-५||
ॐॐ*
दीप अनुक्रम [२२६-२३०]
दशवका० शिक्षापदानि चत्वारि-सामायिकादीनि, गृहिधर्मों द्वादशविधस्तु एष एवाणुव्रतादिः । अणुव्रतादिस्वरूपं महाचाहारि-वृत्तिः चावश्यके चर्चितत्वानोक्तमिति गाथार्थः ॥ साधुधर्ममाह
दारकथाध्य खंती अ महवऽलव मुत्ती तवसंजमे अ बोद्धव्वे । सञ्चं सोचं आकिंचणं च बंभं च जइधम्मो ।। २४८ ॥
२ उद्देश ॥१९२॥
व्याख्या-क्षान्तिश्च मार्दवम् आर्जवं मुक्तिः तपासंयमौ च बोदव्यौ सत्यं शौचमाकिश्चन्यं ब्रह्मचर्यं च यतिधर्म इति गाथाक्षरार्थः। भावार्थः पुनर्यथा प्रथमाध्ययने ॥
धम्मो एसुवइट्ठो अस्थस्स चउव्विहो उ निक्खेवो । ओhण छव्विहऽत्यो चउसद्विविहो विभागेणं ॥ २४९ ॥ &ा व्याख्या-धर्म एष 'उपदिष्टों व्याख्याता, अधुना त्वर्थावसरः, तत्रेदमाह-अर्थस्य चतर्विधस्त निक्षेपो-नामामादिभेदात, तत्र 'ओघेन' सामान्यतः पडिधोऽर्थे आगमनोआगमव्यतिरिक्तो द्रव्याः , चतुःषष्टिविधो|
'विभागेन' विशेषेणेति गाथासमुदायार्थः ॥ अवयवार्थ त्वाह| धन्नाणि रयण थावर दुपयचउप्पय तहेव कुवि च । ओहेण छब्बिहत्थो एसो धीरेहिं पन्नत्तो ॥ २५ ॥
व्याख्या-धान्यानि' यवादीनि, रत्न-सुवर्ण स्थावर-भूमिगृहादि द्विपद-गड्यादि चतुष्पदं-गवादि तथैव | कुर्य च-ताम्रकलशायनेकविधम् । ओपेन षड्डिधोऽथे 'एषः' अनन्तरोदितः 'धी तीर्थकरगणधरैः 'प्रज्ञसका प्ररूपित इति गाथाङ्कः ॥ एनमेव विभागतोऽभिधित्सुराह
ला॥१९२॥ १ चरित्तधम्मो समणधम्मो इत्यत्र पूर्णिकृद्धिर्विकृत्योः संलीनतासयमादी वा व्याख्यानादेवमाहुः,
*
~395