________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||१-५|| नियुक्ति: २४५...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
+
प्रत सूत्रांक ||१-५||
दशका. हारि-वृत्तिः ॥ १९१॥
२उद्देश:
+
ACANADA
दीप अनुक्रम [२२६-२३०]
नाणदंसणसंपन्नं, संजमे अ तवे रयं । गणिमागमसंपन्नं, उजाणम्मि समोसढं ॥१॥ ६महाचारायाणो रायमच्चा य, माहणा अदुव खत्तिआ । पुच्छंति निहुअप्पाणो, कहं भे आ
रकथाध्य यारगोयरो? ॥२॥ तेसिं सो निहुओ दंतो, सव्वभूअसुहावहो । सिक्खाए सुसमाउत्तो, आयक्खइ विअक्खणो ॥३॥ हंदि धम्मत्थकामाणं, निग्गंथाणं सुणेह मे। आयारगोअरं भीम, सयलं दुरहिट्रिअं ॥४॥ नन्नत्थ एरिसं वुत्तं, जे लोए परमदु
वरं । विउलट्ठाणभाइस्स, न भूअं न भविस्सइ ॥५॥ अस्य व्याख्या 'ज्ञानदर्शनसंपन्नं ज्ञानं-श्रुतज्ञानादि दर्शन-क्षायोपशमिकादि ताभ्यां संपन्न युक्तं 'संयमें पञ्चाश्रवविरमणादौ तपसिच' अनशनादौ 'रतम्' आसक्तं, गणोऽस्यास्तीति गणीतं गणिनम्-आचार्यम् 'आगमसंपन्न' विशिष्टश्रुतधरं, बह्वागमखेन प्राधान्यस्थापनार्थमेतत् , 'उद्याने' कचित्साधुप्रायोग्ये 'समवमृत' स्थित धर्मदेशनार्थ वा प्रवृत्तमिति सूत्रार्थः॥१॥ तरिकमित्याह-रायाणों'त्ति सूत्रं, 'राजानों नरपतयः 'राजामा-1 त्याश्च मत्रिणः 'ब्राह्मणाः प्रतीताः 'अदुबत्ति तथा क्षत्रियाः' श्रेष्ठ्यादयः पृच्छन्ति 'निभृतात्मानः' असंभ्रान्ता 8|॥१९१॥ रचिताञ्जलयः कथं में भवताम् 'आचारगोचर' क्रियाकलापः स्थित इति सूत्रार्थः ॥२॥'तेर्सिति सूत्रं,
AAR
Jamaication-
KIL
... षष्ठे अध्ययने नास्ति उद्देशकः, अत्र सर्वत्र शिर्षक-स्थाने यत् “२ उद्देश:" लिखितं तत् मुद्रण-दोष: मात्र.
~393