________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [६], उद्देशक [-1, मूलं [१५...] / गाथा ||५०...|| नियुक्ति : [२४५], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक ||५०..||
दीप
अथ महाचारकथाख्यं षष्ठमध्ययनम् । अधुना महाचारकथाख्यमारभ्यते, अस्य चायमभिसंबन्धः-हहानन्तराध्ययने साधोमिक्षाविशोधिरुक्ता. ४ इह तु गोचरप्रविष्टेन सता खाचारं पृष्टेन तद्विदापि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्य इति,
अपि त्वालये गुरवो वा कथयन्तीति वक्तव्यमित्येतदुच्यते, उक्तं च-"गोअरग्गपविट्ठो उ, न निसीएज्ज कत्था । कहं च न पचंधेजा, चिद्वित्ता ण व संजए॥१॥" इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य | चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च महाचारकथेति नाम, एतच तत्वतःप्रानिरूपितमेवेत्यतिदिशन्नाह
जो पुरिव दिवो आयारो सो अहीणमइरित्तो । सच्चेव य होइ कहा आयारकहाए महईए ॥ २४५ ॥ व्याख्या-यः 'पूर्व क्षुल्लकाचारकथायां निर्दिष्ट' उक्तः 'आचारों ज्ञानाचारादिः असावहीनातिरिक्तो वलक्तव्यः, सैव च भवति 'कथा' आक्षेपण्यादिलक्षणा वक्तव्या, चशब्दात्तदेव क्षुल्लकप्रतिपक्षोक्तं महद्वक्तव्यम् ,
आचारकथायां महस्यां प्रस्तुतायामिति गाथार्थः ॥ उक्तो नामनिष्पन्नो निक्षेप इत्यादिचर्चः पूर्ववत्ताचद्याव|त्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारणीयं, तचेदम्
१ गोचरामप्रविधस्तु न निधी देव कुत्रचित् । कथां च च प्रबन्धयेत् स्थित्वा च संयतः ॥१॥
+5%सकस
अनुक्रम [२२५..]
अध्ययनं -६- "महाचारकथा" आरभ्यते
~392~