________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा ||५०|| नियुक्ति : [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
५ पिण्डैपणाध्य. २ उद्देश:
सूत्रांक
55-%
दबाबका दिए, तिव्वलजगुणवं विहरिजासि ॥ ५० ॥ तिबेमि समत्तं पिंडेसणानामज्झयण हारि-वृत्तिः
पंचमं ॥५॥ ॥१९॥
अध्ययनार्थमुपसंहरन्नाह-'सिक्खिऊणत्ति सूत्रं, 'शिक्षित्वा' अधीत्य 'भिषणाशुद्धिम् पिण्डमार्गणाशुद्धिमुद्गमादिरूपां, केश्यः सकाशादित्याह-संयतेभ्यः' साधुभ्यो 'बुद्धेश्या' अवगततत्त्वेभ्यः गीतार्थेभ्यो न द्रव्यसाधुभ्यः सकाशात् , ततः किमित्याह-तत्र भिषणायां 'भिक्षुः साधुः 'सुप्रणिहितेन्द्रिय श्रोत्रादिभिर्गादं तदुपयुक्तः 'तीवलज्ज' उत्कृष्टसंयमः सन् , अनेन प्रकारेण गुणवान् विहरेत्-सामाचारीपालनं
कुर्याद्, इति ब्रवीमीति पूर्ववदिति सूत्रार्थः । उक्तोऽनुगमः । साम्प्रतं नयाः,ते च पूर्ववदेव । व्याख्यातं पिण्डैजषणाध्ययनम् ॥५०॥
| अत्र अध्ययन ५ उद्देशक: २ समाप्त:
||५०||
दीप अनुक्रम २२५]
इति श्रीहरिभद्रसरिविरचितायां दशवकालिकशब्दार्थवृत्ती
पिण्डैषणाध्ययनं समाप्तम् ॥५॥
॥१९॥
25*35*35
nabraryang
अध्ययनं -4- परिसमाप्तं
~391~