________________
आगम
(४२)
प्रत
सूत्रांक
||२९
-३०||
दीप
अनुक्रम
[२०४
-२०५]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [५], उद्देशक [ २ ], मूलं [ १५...] / गाथा ||२९-३०|| निर्युक्तिः [ २४४...], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दश० ३२
कुप्येत् तथा वन्दितः केनचिनृपादिना न समुत्कर्षेत् । 'एवम्' उक्तेन प्रकारेण 'अन्वेषमाणस्य' भगवदाज्ञामनुपालयतः श्रामण्यमनुतिष्ठत्यखण्डमिति सूत्रार्थः ॥ ३० ॥
सिआ एगइओ लखुं, लोभेण विणिगृहइ । मामेयं दाइयं संतं, दद्दणं सयमायए ॥ ३१ ॥ अत्तट्ठा गुरुओ लुद्धो, बहुं पावं पकुव्वइ । दुत्तोसओ अ सो होइ, निव्वाणं च न गच्छइ ॥ ३२ ॥ सिआ एगइओ लहुं, विविहं पाणभोअणं । भहगं भद्दगं भुच्चा, विवन्नं विरसमाहरे ॥ ३३ ॥ जाणंतु ता इमे समणा, आययट्ठी अयं मुणी । संतुो सेव पंतं, लहवित्ती सुतोसओ ॥ ३४ ॥ पूअणट्टा जसोकामी, माणसम्माणकामए । बहु पवई पावं, मायासलं च कुव्वइ ॥ ३५ ॥
स्वपक्षस्तेयप्रतिषेधमाह - 'सिअ'त्ति सूत्रं, 'स्यात्' कदाचिदू 'एकः' कश्चिदत्यन्तजघन्यो लब्ध्वोत्कृष्टमाहारं 'लोभेन' अभिष्वङ्गेण 'विनिगूहते' अहमेव भोक्ष्य इत्यन्तप्रान्तादिनाऽऽच्छादयति-किमित्यत आह-मा मम 'इदं' भोजनजातं दर्शितं सद्दृष्ट्वाऽऽचार्यादिः “स्वयमादद्याद्' आत्मनैव गृह्णीयादिति सूत्रार्थः ॥ ३१ ॥ अस्य दोषमाह - 'अत्त'ति सूत्रं, आत्मार्थ एव जघन्यो- गुरुः पापप्रधानो यस्य स आत्मार्थगुरुर्लुग्धः
For hate & Personal Use City
~384~
brary dig