________________
आगम
(४२)
प्रत
सूत्रांक
||२५
-२८||
दीप
अनुक्रम
[२००
२०३]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [५], उद्देशक [ २ ], मूलं [ १५...] / गाथा ||२५-२८|| निर्युक्तिः [ २४४...], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशवैका ० हारि-वृत्तिः
॥ १८६ ।।
Jan Education in
अगृद्धो भोजने, लाभे सति मात्राज्ञ आहारमात्रां प्रति 'एषणारतः' उद्गमोत्पादनेषणापक्षपातीति सूत्रार्थः ॥ २६ ॥ एवं च भावयेत् -'बहुं'ति सूत्रं, 'बहु' प्रमाणतः प्रभूतं 'परगृहे' असंयतादिगृहेऽस्ति 'विविधम् अनेकप्रकारं खायं खायम्, एतचाशनाद्युपलक्षणं, 'न तत्र पण्डितः कुप्येत्' सदपि न ददातीति न रोषं कु र्यात्, किंतु- इच्छया दद्यात् परो न वेति इच्छा परस्य, न तन्त्रान्यत् किञ्चिदपि चिन्तयेद्, सामायिकबाधनादिति सूत्रार्थः ॥ २७ ॥ एतदेव विशेषेणाह - 'सयण' ति सूत्रं शयनासनवस्त्रं चेत्येकवद्भावः भक्तं पानं वा संयतोऽददतो न कुप्येत् तत्स्वामिनः, प्रत्यक्षेऽपि च दृश्यमाने शयनासनादाविति सूत्रार्थः ॥ २८ ॥
इत्थि पुरिसं वावि, डहरं वा महल्लगं । वंदमाणं न जाइज्जा, नो अ णं फरुसं वए
॥ २९ ॥ जे न वंदे न से कुप्पे, वंदिओ न समुकसे । एवमन्नेसमाणस्त, सामपणमचिट्ठ ॥ ३० ॥
'इत्थिति सूत्रं, स्त्रियं वा पुरुषं वापि, अपिशब्दात्तथाविधं नपुंसकं वा, 'डहरं' तरुणं 'महल्लकं वा' वृद्धं वा, वाशब्दान्मध्यमं वा, वन्दमानं सन्तं भद्रकोऽयमिति न याचेत, विपरिणामदोषात्, अन्नाद्यभावेन याचितादाने न चैनं परुषं ब्रूयात्-वृथा ते वन्दनमित्यादि, पाठान्तरं वा वन्दमानो न याचेत लल्लिव्याकरणेन । शेषं पूर्ववदिति सूत्रार्थः ॥ २९ ॥ तथा-'जेण वंदित्ति सूत्रं यो न वन्दते कश्विद्गृहस्थादिः न तस्मै
For & Personal Use City
~383~
५ पिण्डै
षणाध्य०
२ उद्देशः
॥ १८६ ॥