________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा ||३१-३५|| नियुक्ति: [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
||३१-३५||
दीप
दशकापसन् क्षुद्रभोजने 'बहु' प्रभूतं पापं करोति, मायया दारिद्रं कर्मेत्यर्थः, अयं परलोकदोषः, इहलोकदोषमाह- ५ पिण्डै. हारि-वृत्तिः 'दुस्तोषश्च भवति' येन केनचिदाहारेणास्य क्षुद्रसत्वस्य तुष्टिः कर्तुं न शक्यते, अत एव 'निर्वाणं च न पणाध्य.
गच्छति इहलोक एव धृतिं न लभते, अनन्तसंसारिकत्वाद्वा मोक्षं न गच्छतीति सूत्रार्थः ॥३२॥ एवं यः २ उद्देशः ॥१८७॥
प्रत्यक्षमपहरति स उक्तः, अधुना यः परोक्षमपहरति स उच्यते-सित्ति सूत्र, स्यादेको लब्ध्वेति | | पूर्ववत्, 'विविधम् अनेकप्रकारं पानभोजनं भिक्षाचर्यागत एव 'भद्रकं भद्रक' घृतपूर्णादि भुक्त्वा 'विवर्ण विगतवर्णमाम्लखलादि 'विरसं' विगतरसं-शीतौदनादि 'आहरेद्' आनयेदिति सूत्रार्थः ॥ ३३ ॥ स किमर्थमेवं कुर्यादित्यत आह-जाणंतु'त्ति सूत्रं, जानन्तु तावन्मां 'श्रमणाः शेषसाधयो यथा 'आयतार्थी
मोक्षार्थी अयं 'मुनि' साधुः 'संतुष्टो' लाभालाभयोः समः सेवते 'प्रान्तम्' असारं रूक्षवृत्तिः' संयमवृत्ति है 'सुतोष्या' येन केनचित्तोष नीयत इति सूत्रार्थः ॥ ३४॥ एतदपि किमर्थमेवं कुर्यात्तत्राह-'पूअणट्ठत्ति
सूत्र, 'पूजार्थम्' एवं कुर्वतः खपक्षपरपक्षाभ्यां सामान्येन पूजा भविष्यतीति 'यशस्कामी' अहो अयमिति प्रवादाथै वा, तथा मानसन्मानकाम एवं कुर्यात्, तत्र वन्दनाभ्युत्थानलाभनिमित्तो मान:-बापात्रादि-12 लाभनिमित्तः सन्मानः, स चैवंभूतः 'बहु' अतिप्रचुरं प्रधानसंक्लेशयोगात् 'प्रसूते' निर्वर्त्तयति पापं तद्गुरु- ॥१८॥ त्वादेव सम्यगनालोचयन 'मायाशल्यं च भावशल्यं च करोतीति सूत्रार्थः ॥ ३५ ॥
अनुक्रम [२०६-२१०]
%25%
~385