________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा ||१४-२४|| नियुक्ति: [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
4OS
प्रत सूत्रांक ||१४-२४||
न मे कप्पइ तारिसं ॥ २०॥ तहा कोलमणुस्सिन्नं, वेल्लुअं कासवनालिअं। तिलपप्पडगं नीम, आमगं परिवज्जए ॥ २१ ॥ तहेव चाउलं पिटुं, विअडं वा तत्तऽनिव्वुडं । तिलपिट्टाइपिन्नागं, आमगं परिवजए ॥ २२ ॥ कविटुं माउलिंगं च, मूलगं मूलगत्तिअं । आमं असत्थपरिणयं, मणसावि न पत्थए ॥ २३ ॥ तहेव फलमंथूणि, बीअ
मंचणि जाणिआ। बिहेलगं पियालं च, आमगं परिवजए ॥ २४ ॥ परपीडाप्रतिषेधाधिकारादिदमाह-'उप्पलं ति सूत्रं, 'उत्पलं' नीलोत्पलादि 'पद्मम्' अरविन्दं वापि । 'कमदं वा गईभकं वा 'मगदन्तिका मेत्तिका, मल्लिकामित्यन्ये, तथाऽन्यदा पुष्पं सचि-शाल्मलीपु-ला पादि, तच 'संलुक्य' अपनीय छित्त्वा दद्यादिति सूत्रार्थः ॥ १४ ॥'तारिसंति सूत्रं, तादृशं भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददती प्रत्याचक्षीत न मम कल्पते ताशमिति सूत्रार्थः ॥ १५॥ एवं तच संमृद्य दयात्, संमर्दनं नाम पूर्वच्छिन्नानामेवापरिणतानां मर्दनं, शेषं सूत्रद्वयेऽपि तुल्यम् । आह-एतत्पूर्वमप्युक्तमेव-'संमद्दमाणी पाणाणि वीआणि हरिआणि अ' इत्यत्र, उच्यते, उक्तं सामान्येन विशेषाभिधा-12 नाददोषः ॥१६-१७ ॥ तथा 'सालु'ति सूत्रं, 'शालूकं वा' उत्पलकन्दं 'विरालिकां' पलाशकन्दरूपां, पर्वव
दीप अनुक्रम [१८९-१९९]
JanEkcanonli
~380