________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा ||१४-२४|| नियुक्ति: [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
Kापणा
||१४
-२४||
दशवैका.
ल्लिप्रतिपर्ववल्लिप्रतिपर्वकन्दमित्यन्ये, कुमुदोत्पलनालौ प्रतीती, तथा 'मृणालिका पद्मिनीकन्दोत्यां 'सर्षपना- ID५पिण्डेहारि-वृत्तिः
लिका सिद्धार्थकमञ्जरी तथा इक्षुखण्डम् 'अनिवृत' सचित्तम् । एतच्चानिर्धतग्रहणं सर्वत्राभिसंबध्यत इति ॥ १८५॥ सूत्रार्थः ॥ १८॥ किंच-तरुणयंति सूत्रं, तरुणं वा 'प्रवाल' पल्लवं 'वृक्षस्य चिश्चिणिकादेः तृणस्य वा' म
धुरतणादेः अन्यस्य वापि हरितस्य आर्यकादेः 'आमम्' अपरिणतं परिवर्जयेदिति सूत्रार्थः ॥ १९ ॥ तथा'तरुणिति सूत्र, 'तरुणां वा असंजातां 'छिवाडिमिति मुगादिफलिम् 'आमाम्' असिद्धां सचेतना, तथा भर्जितां 'सकृद्' एकवारं, ददतीं प्रत्याचक्षीत न मम कल्पते तादृशं भोजनमिति सूत्रार्थः ॥ २०॥'तहा कोलंति सूत्रं, तथा 'कोलं' बदरम् 'अखिन्नं' वह्नयुदकयोगेनानापादितविकारान्तर, 'वेणुक' वंशकरिल्लं 'कासवनालिअं श्रीपर्णीफलम् , अखिन्नमिति सर्वत्र योज्यं, तथा 'तिलपर्पट' पिष्टतिलमयम् 'नीमं नीमफलमाम परिवर्जयेदिति सूत्रार्थः ॥ २१॥ तहेव'त्ति सूत्रं, तथैव तान्दुलं पिष्टं, लोहमित्यर्थः, विकटं वा-शुद्धोदक तथा तप्तनिवृतं कथितं सत् शीतीभूतम् , तप्सानिवृतं वा-अप्रवृत्तत्रिदण्ड, तिलपिष्टं-तिललोई, 'पूतिपिण्यार्क'
सर्षपखलमाम परिवर्जयेदिति सूत्रार्थः ॥ २२॥ कविढ'ति सूत्रं, 'कपित्थं कपित्थफलं, 'मातुलिङ्गं च' बीजKI पूरकं, 'मूलकं' सपत्रजालक 'मूलवर्तिका मूलकन्दचक्कलिम् 'आमाम्' अपकामशस्त्रपरिणतां स्वकायशस्त्रालादिनाविध्वस्ताम् , अनन्तकायत्वाद्गुरुत्वख्यापनार्थमुभयं, मनसापि न प्रार्थयेदिति सूत्रार्थः ॥२३॥ तहेवत्ति
दीप अनुक्रम [१८९-१९९]
XII॥१८५।
~381~