________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा ||४-१३|| नियुक्ति : [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
दशवैका हारि-वृत्तिः
५ पिण्डैषणाध्य. उद्देशः
सूत्रांक
||४-१३||
दीप अनुक्रम
छेत् संयत इति सूत्रार्थः ॥ ११ ॥ अन्यथते दोषा इत्याह-वणीमगरस'त्ति सूत्र, 'वनीपकस्य वा तस्येत्येत- च्छ्रमणागुपलक्षणं, दातुर्वा उभयोा अप्रीतिः कदाचित् स्यात्-अहो अलोकज्ञतेतेषामिति, लघुत्वं प्रवचनस्य वाऽन्तरायदोषश्चेति सूत्रार्थः॥१२॥ तस्मान्नैवं कुर्यात्, किंतु-पडिसेहिअति सूत्रं, प्रतिषिद्धे वा दत्ते वा ततः' स्थानात् 'तस्मिन् वनीपकादौ निवर्तिते सति उपसंक्रामेद्भतार्थ पानार्थं वापि संयत इति सूत्रार्थः॥१३॥
उप्पलं पउमं वावि, कुमुअं वा मगदंतिअं । अन्नं वा पुप्फसच्चित्तं, तं च संलुंचिआ दए ॥ १४ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिरं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥१५॥ उप्पलं पउमं वावि, कुमुअं वा मगदंतिअं । अन्नं वा पुष्फसञ्चित्तं, तं च संमद्दिआ दए ॥ १६ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पि। दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ १७॥ सालुअं वा विरालिअं, कुमुअं उप्पलनालि। मुणालिअं सासवनालिअं, उच्छृखंडं अनिव्वुडं ॥ १८ ॥ तरुणगं वा पवालं, रुक्खस्स तणगस्स वा । अन्नस्स वावि हरिअस्स, आमगं परिवजए ॥ १९ ॥ तरुणिों वा छिवाडिं, आमिअं भजिअं सई। दितिअं पडिआइक्खे,
[१७९
REKHA%25A
-१८८]
॥१८४॥
V
Jamaication-A
MI
argong
~379~