________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा ||४-१३|| नियुक्ति: [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
||४-१३||
अपितु तप इत्यधिसहेत, अनशनन्यूनोदरतालक्षणं तपो भविष्यतीति सम्पग्विचिन्तयेदिति सूत्रार्थः ॥ ६॥ है उक्ता कालयतना, अधुना क्षेत्रयतनामाह-तहेवत्ति, तथैव 'उच्चावचाः' शोभनाशोभनभेदेन नानाप्रकाराः
प्राणिनो भक्ता समागता बलिप्राभृतिकादिष्वागता भवन्ति, 'तहजुक' तेषामभिमुखं न गच्छेत् , तत्संत्रासनेनान्तरायाधिकरणादिदोषात्, किंतु यतमेव पराक्रामेत् , तदुद्वेगमनुत्पादयन्निति सूत्रार्थः ॥७॥ किं च 'गोअरगत्ति सूत्रं, गोचराग्रप्रविष्टस्तु भिक्षार्थ प्रविष्ट इत्यर्थः 'न निषीदेत् नोपविशेत् 'कचिदू' गृहदेवकुलादी, संयमोपघातादिप्रसङ्गात्, 'कथांच'धर्मकथादिरूपां 'न प्रबध्नीयात् प्रबन्धेन न कुर्यात्, अनेनैकव्याकरणकज्ञातानुज्ञामाह, अत एवाह-स्थित्वा कालपरिग्रहेण संयत इति, अनेषणाद्वेषादिदोषप्रसंगादिति सूत्रार्थः॥८॥ उक्ता क्षेत्रयतना, द्रव्ययतनामाह-'अग्गलं'ति सूत्रं, 'अगलं' गोपुरकपाटादिसंवन्धिनं परिघ नगरद्वारादिसंबन्धिनं 'द्वार शाखामयं 'कपाई' द्वारयनं वाऽपि संयतः अवलम्ब्य न तिष्ठेत् , लाघवविराधनादोषात्,
गोचराग्रगतो' भिक्षाप्रविष्टा, मुनिः संयत इति पर्यायौ तदुपदेशाधिकाराददुष्टायेवेति सूत्रार्थः॥९॥ उक्ता द द्रव्ययतना, भावयतनामाह-'समर्ण ति सूत्र, 'श्रमणं' निर्ग्रन्थादिरूपं, 'ब्रामण' धिग्वर्ण वापि 'कृपणं
वा' पिण्डोलकं 'वनीपर्क' पश्चा(नां वनीपका)नामप्यन्यतमम् 'उपसंक्रामन्तं सामीप्येन गच्छन्तं गतं वा भतार्थ पानार्थ वा 'संयतः' साधुरिति सूत्रार्थः ॥ १० ॥'त'मिति सूत्रं, 'त' श्रमणादिम् 'अतिक्रम्य' उल्लङ्य न प्रविशेत्, दीयमाने च समुदाने तेभ्यो न तिष्ठेच्चक्षुर्गोचरे । कस्तत्र विधिरित्याह-एकान्तमवक्रम्य तत्र ति
टकटक
दीप अनुक्रम
[१७९
-१८८]
~378~