________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा ||४-१३|| नियुक्ति : [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
पणाध्य २ उद्देशः
||४-१३||
दीप अनुक्रम
दशवैका. 'कालेणीति सूत्र, यो यस्मिन् ग्रामादावुचितो भिक्षाकालस्तेन करणभूतेन 'निष्कामेद'भिक्षुर्वसतेर्भिक्षाय, हारि-वृत्तिः काकालेन चोचितेनैव यावता स्वाध्यायादि निष्पद्यते तावता प्रतिक्रामेत्' निवर्तेत । भर्णिअंच-स्वेतं कालो
भायणं तिन्निवि पहुप्पंति हिंडउत्ति अट्ट भंगा।'अकालं च वर्जयित्वा' येन स्वाध्यायादि न संभाव्यते स ॥ १८ ॥
खल्वकालस्तमपास्य काले कालं समाचरेदिति सर्वयोगोपसंग्रहार्थ निगमनं, भिक्षावेलायां भिक्षा समाचरेत् , खाध्यायादिवेलायां खाध्यायादीनीति, उक्तं च-जोगो जोगो जिणसासणंमी'त्यादि, इति सूत्रार्थः ॥४॥ अकालचरणे दोषमाह-'अकाले त्ति सूत्रं, अकालचारी कश्चित् साधुरलब्धभैक्षः केनचित् साधुना प्राप्ता भिक्षा नवेत्यभिहितः सन्नेचं ब्रूयात्-कुतोऽत्र स्थण्डिलसंनिवेशे भिक्षा?, स तेनोच्यते-अकाले चरसि भिक्षो ! प्रमासादात्वाध्यायलोभादा, कालं न प्रत्युपेक्षसे, किमयं भिक्षाकालो नवेति, अकालचरणेनात्मानं च ग्लपयसि दादीघाटनन्यूनोदरभावेन, संनिवेशं च गर्हसि भगवदाज्ञालोपतो दैन्यं प्रतिपयेति सत्रार्थः॥५॥ यस्मादयं दोषः। संभाव्यते तस्मादकालाटनं न कुर्यादिति । 'सति'त्ति सूत्रं, 'सति' विद्यमाने 'काले भिक्षासमये चरेद्भिक्षुः, अन्ये तु व्याचक्षते-स्मृतिकाल एव भिक्षाकालोऽभिधीयते, स्मर्यन्ते यत्र भिक्षाकाः स स्मृतिकालस्तमिन, 'चरेभिक्षुः भिक्षार्थ यायात्, कुर्यात् पुरुषकारं, जवाबले सति वीर्याचारं न लयेत्। तत्र चालाभेऽपि भिक्षाया |अलाभ इति न शोचयेद्, वीर्याचाराराधनस्य निष्पन्नत्वात् , तदर्थं च भिक्षाटनं नाहारार्थमेवातो न शोचेत्,
१ भणितं च-क्षेत्र कालो भाजनं त्रीण्यपि प्रभवन्ति हिण्डमानस्पेसटी भन्नाः २ योगो योगो जिनशासने.
[१७९
-१८८]
॥१८३
~377~