________________
आगम
(४२)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[१७६]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं+निर्युक्तिः+ भाष्य + वृत्ति:) अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा || १ || निर्युक्ति: [ २४४ ...], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशवैका ० हारि-वृत्तिः * ॥ १८२ ॥
सुगन्धि वा भोजनजातं, गन्धग्रहणं रसानुपलक्षणं, 'सर्व' निरवशेषं 'भुञ्जीत' अश्नीयात् 'नोज्झेत्' नोत्सृजेत् किञ्चिदपि मा भूत्संयमविराधना । अस्यैवार्थस्य गरीयस्त्वख्यापनाय सूत्रार्धयोर्व्यत्ययोपन्यासः, प्रतिग्रहशब्दो माङ्गलिक इत्युद्देशादौ तदुपन्यासार्थं वा, अन्यथैवं स्यात् - दुर्गन्धि वा सुगन्धि वा, सबै भुञ्जीत नोज्शेत् । प्रतिग्रहं संलि लेपमर्यादया संयतः । विचित्रा च सूत्रगतिरिति सूत्रार्थः ॥ १ ॥
सेज्जा निसीहियाए, समावन्नो अ गोअरे । अयावयट्ठा भुच्चा णं, जइ तेणं न संथरे ॥२॥ तओ कारणमुपपणे, भत्तपाणं गवेसए । विहिणा पुव्वउत्तेणं, इमेणं उत्तरेण य ॥ ३ ॥ विधिविशेषमाह—'सेज्ज'त्ति सूत्रं, 'शय्यायां वसतो 'नैषेधिक्यां' स्वाध्यायभूमौ शय्यैव वाऽसमञ्जसनिषेधान्नषेधिकी तस्यां समापन्नो वा गोचरे, क्षपकादिः छन्नमठादौ अयावदर्थं भुक्त्वा न यावदर्थम् - अपरिसमाप्तमित्यर्थः, णमिति वाक्यालङ्कारे । यदि तेन भुक्तेन 'न संस्तरेत्' न यापयितुं समर्थः, क्षपको विषमवेळापत्तनस्थो ग्लानो वेति सूत्रार्थः ॥ २ ॥ 'तओ'त्ति सूत्रं ततः कारणे' वेदनादावुत्पन्ने पुष्टालम्बनः सन् भक्तपानं 'गवेषयेद्' अन्विष्ये (न्वेषयेत्, अन्यथा समृद्धतमेव यतीनामिति 'विधिना' पूर्वोक्तेन संप्राप्ते भिक्षाकाल इत्यादिना, अनेन च वक्ष्यमाणलक्षणेनोत्तरेण चेति सूत्रार्थः ॥ ३ ॥
काले निक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवजित्ता, काले कालं स
शय्या, नैषेधिक्या आदि संबंधी विशेष विधिः प्रदर्श्यते
For ne&Personal Use City
~ 375~
५ पिण्डै
पणाध्य०
२ उद्देशः
॥ १८२ ॥