________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [१], मूलं [१५...] / गाथा ||९७-१००|| नियुक्ति: २४४..., भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
||९७-१००||
कहिअं-अहं कहगो अओ मुहेण, अण्णेण भणिअं-अहं लेहवाहगो अओ पाएहिं, अण्णेण भणिअं-अहं लेहगो । अओ हत्थेहि, भिक्खुणा भणि-अहं पब्बइओ अओ लोगाणुग्गहेण, चेल्लएण भणि-अहं संजायसंसारविरागो अओ मुहियाए, ताहे सो राया एस धम्मोत्तिकाऊण आयरियसमीवं गओ, पडिबुद्धो पब्व-18 इओ य । एसो मुहाजीवित्ति मूत्रार्थः॥ १०॥
इति श्रीहरिभद्सरिविरचितायां दशवकालिकवृत्तौ पिण्डैषणाध्ययनस्य प्रथमोदेशकः॥१॥
दीप
अनुक्रम [१७२-१७५]
पडिग्गहं संलिहिता णं, लेवमायाए संजए । दुगंधं वा सुगंधं वा, सव्वं भुंजे न
छड्डुए ॥१॥ पिण्डैषणायाः प्रथमोदशके प्रक्रान्तोपयोगि यन्नोक्तं तदाह-पडिग्गह'ति सूत्रं, 'प्रतिग्रह भाजनं 'संलिख्य' प्रदेशिन्या निरवयवं कृत्वा, कथमित्याह-लेपमर्यादया' अलेपं संलिहा 'संयतः साधुः दुर्गन्धि वा
१ कथितम्-अहं कथकः अतो मुखेन, अन्येन भगितम्-नई लेख्वाहकः अतः पादाभ्यां, अन्येन भणितम्-अहं लेखकोऽतो हस्ताभ्याम् , अन्येन भणितम्-नई भिक्षुरतो लोकानुग्रहेग, शुक्रकेन भनितम्-अहं संजातसंसारवैराम्योऽतो मुधिकया । तदा स राजा एष धर्म इतिकरवाचार्यसमीपं गतः, प्रतिबुद्धः प्रवजितच, एष मुघाजीवीति.
JamElicatonline
अत्र पञ्चम-अध्ययने प्रथम-उद्देशक: समाप्त: एवं वितिय उद्देशक: आरम्भ:
~374~