________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [१], मूलं [१५...] / गाथा ||९७-१००|| नियुक्ति: २४४..., भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
||९७-१००||
दीप
दशबैका बरिसारत्तं करेमि, मम उदंतं वहाहि, तेण भणिओ-जइ मम उदंतं न वहसि, एवं हवउ ति।सो से भागवओ ५ पिण्डैहारि-वृत्तिः सेजभत्तपाणादिणा उदंतं वहति । अन्नया य तस्स घोडओ चोरोहिं हिओ, अतिप्पभायंतिकाऊण जालीए भाषणाध्य.
Vबद्धो, सो अ परिब्बायगो तलाए पहायओ गओ, तेण सो घोडओ दिहो, आगंतुं भणइ-मम पाणीयतडे १ उद्देश ॥१८॥ पापोती चिस्सरिया, गोहो विसजिओ, तेण घोडओ दिट्ठो, आगंतुं कहिये, तेण भागवएण णायं, जहा-परि-12
व्वायगेण कहियं । तेण परिव्वायगो भण्णति-जाहि, णाहं तव णिब्बिर्ट उदंतं वहामि, णिग्विद अप्पफलं
भवति । एरिसो मुधादाई ।। मुधाजीविमि उदाहरणं-एको राया धम्म परिक्खई, को धम्मो ?, जो अणिव्विर्ट हाभुंजइ ति, तोतं परिक्खामित्ति काऊण मणुस्सा संदिट्ठा, राया मोदए देह, तस्थ बहवे कप्पडियादयो|
आगया, पुच्छिशति-तुम्हे केण भुंजह ?, अन्नो भणइ-अहं मुहेण भुंजामि, अन्नो-अहं पाएहिं, अन्नो-अहं हत्थेहि, अन्नो-अहं लोगाणुग्गहेण, चेल्लगो भणइ-अहं मुहियाए । रण्णा पुच्छिअं-कहं चि, एगेण
वर्षारानं करोमि ममोदन्तं यह, तेन भपितः यदि ममोदन्तं न वह सि, एवं भवरिवति, सभागवतस्तस्मै शय्याभकपानादिनोदन्तं वहति । अन्यदा च तख पोटकबीरतः, अतिप्रभातमितिकृत्वा जाल्या बद्धः, सच परिव्राजकस्तटाके नातं गतः, तेन स घोटको स्टः, भागल भणति-मम पोतिका पानीयतटे
विस्मृता, कर्मको विसृष्टः, तेन घोटको दृष्टः, भागय कथितं । टेन भागवतेन ज्ञातं, यथा-परिमाजकेन कथितं । तेन परिवाजको भष्यते-याहि, नाई तव सानिविष्ट (ससेवं) उदन्तं बहामि, निश्मिल्पफल भवति । ईदशो मुपादायी। मुभाजीचिन्युदाहरणम्-एको राजा धर्म परीक्षते, को धर्मः ।, योनिविष्ट भुइतिIX
॥१८१॥ ततखत परीक्षे इतिकृत्वा मनुष्याः संदिष्टः, राजा मोदकान् ददाति, तत्र बहाः काठिकादब आगताः, पृच्छयन्ते-यूर्व केन भुवम् ?, अन्यो भणति--अहं मुखेन भुजे, अन्यः-अहं पादाभ्याम् , अन्यः-अहं हस्ताभ्याम्, अन्यः-अई लोकानुग्रहेण, शुरुको भणति-अई मुधिकया । राज्ञा पृष्-कथमेव है, एकेन
अनुक्रम [१७२-१७५]
~373~