SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [१], मूलं [१५...] / गाथा ||९७-१००|| नियुक्ति: २४४..., भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत * सूत्रांक ||९७-१००|| 45*5 RECAXECTSC दीप सम्-असंप्राप्तरसं हिङ्ग्वादिभिरसंस्कृतमित्यर्थः, 'विरसं वापि' विगतरसमतिपुराणौदनादि 'सूचित व्यअनादियुक्तम् 'असूचितं वा तद्रहितं वा, कथयित्वा अकथयित्वा वा दत्तमित्यन्ये, 'आ' प्रचुरव्यञ्जनम् , यदिचा शुष्कं स्तोकव्यञ्जनं वा, किं तदित्याह-'मन्थुकुल्माषभोजनं' मन्धु-बदरचूर्णादि कुल्माषा:-सिभाषा:, यवमाषा इत्यन्ये इति सूत्रार्थः ॥ ९८ ॥ एतद्भोजनं किमित्याह-उप्पण्ण'ति सूत्रं, 'उत्पन्नं विधिना प्रासं 'नातिहीलयेत् सर्वथा न निन्देत् , अल्पमतन्न देहपूरकमिति किमनेन ?, बहु वा असारप्रायमिति, वा शब्दस्य व्यवहितः संवन्धः, किंविशिष्टं तदित्याह-प्रासुक' प्रगतासु निर्जीवमित्यर्थः, अन्ये तु व्याचक्षते AI-अल्पं वा, वाशब्दाद्विरसादि वा, बहुप्रामुक-सर्वथा शुद्धं नातिहीलयेदिति, अपि वेवं भावयेत्-यदेवेह | |लोका ममानुपकारिणः प्रयच्छन्ति तदेव शोभनमिति । एवं 'मुधालब्ध' कोण्ट लादिव्यतिरेकेण प्राप्त 'मुधाजीवी' सर्वथा अनिदानजीवी, जात्यायनाजीवक इत्यन्ये, भुञ्जीत 'दोषवर्जितं' संयोजनादिरहितमिति सू-14 त्रार्थः ॥ ९९ ॥ एतदुरापमिति दर्शयति–'दुल्लहत्ति, दुर्लभा एव मुधादातारः, तथाविधभागवतवत्, मुधाजीविनोऽपि दुर्लभाः, तथाविधचेल्लकवत् । अमीषां फलमाह-मुधादातारो मुधाजीविनश्च द्वावप्येती गच्छतः 'सुगति' सिद्धिगति कदाचिदनन्तरमेव कदाचिदेवलोकसुमानुषप्रत्यागमनपरम्परया । ब्रवीमीति |पूर्ववत् । अत्र भागवतोदाहरणम्-जहाँ एगो परिव्यायगो सो एग भागवयं उपढिओ, अहं तव गिहे १ यथैकः परिमानकः, स एक भागवतमुपस्थितः, अहं तव गृहे अनुक्रम [१७२-१७५] *352 दश. ३१ ~372~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy