________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||८२-८६|| नियुक्ति: [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
||८२
-८६||
*,
दीप
दशवका०शून्यचट्टमठादि भित्तिमूलं वा कुड्यैकदेशादि, प्रत्युपेक्ष्य चक्षुषा प्रमृज्य च रजोहरणेन प्रासुकं बीजादिर- ५ पिण्डैहारि-वृत्तिःहितं चेति सूत्राधेः ॥ ८२ ॥ तत्र 'अणुन्नवित्ति सूत्रं, 'अनुज्ञाप्य' सागारिकपरिहारतो विश्रमणण्याजेन त-IIपणाध्य.
स्वामिनमवग्रहं 'मेधावी' साधुः 'प्रतिच्छन्ने तत्र कोष्ठकादौ 'संवृत' उपयुक्तः सन् साधुरीर्याप्रतिक्रमणं कृत्वा । ॥१७८॥
तदनु 'हस्तकं मुखवत्रिकारूपम्, आदायेति वाक्यशेषः, संप्रमृज्य विधिना तेन कायं तत्र भुञ्जीत 'संयतो ४ रागद्वेषावपाकृत्येति सूत्रार्थः ॥ ८३ ॥ 'तत्यत्ति सूत्रं, 'तत्र' कोष्ठकादौ से तस्य साघोर्भुनानस्य अस्थि क& ण्टको वा स्यात्, कथंचिगृहिणां प्रमाददोषात् , कारणगृहीते पुद्गल एवेत्यन्ये, तृणकाष्ठशर्करादि चापि स्यात्,
उचितभोजनेऽन्यदापि तथाविधं बदरकर्कटकादीति सूत्रार्थः ।। ८४॥ 'तं उक्खिवितु' इति सूत्रं, 'तद्'अस्थ्यादि उत्क्षिप्य हस्तेन यत्र कचिन्न निक्षिपेत्, तथा 'आस्येन' मुखेन नोज्झेत्, मा भूद्विराधनेति, अपितु हस्तेन गृहीत्वा तद् अस्थ्यादि एकान्तमवक्रामेदिति सूत्रार्थः ॥ ८५।। 'एगंतत्ति सूत्रं, एकान्तमचक्रम्य अचित्तं प्रत्युपेक्ष्य यतं प्रतिष्ठापयेत्, प्रतिष्ठाप्य प्रतिक्रामेदिति, भावार्थः पूर्ववदेवेति सूत्रार्थः ।। ८६ ॥
सिआ य भिक्खू इच्छिज्जा, सिजमागम्म भुतु। सपिंडपायमागम्म, उंडुरं पडिलेहिआ॥ ८७ ॥ विणएणं पविसित्ता, सगासे गुरुणो मुणी । इरियावहियमायाय,
॥१७८॥ आगओ अ पडिकमे ॥ ८८ ॥ आभोइत्ताण नीसेसं, अईआरं जहक्कम । गमणाग
अनुक्रम [१५७-१६१]
**,中式中K*k
~367~