________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||७५-८१|| नियुक्ति: [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
||७५-८१||
दीप
दशवेकानसंखेदज' पिष्टोदकादि, एतदशनवदुत्सर्गापवादाभ्यां गृह्णीयादिति वाक्यशेषा, तन्दुलोदकम्' अडिकरका
५ पिण्डैहारि-वृत्तिः। अधुनाधौतम्' अपरिणतं विवर्जयेदिति सूत्रार्थः ॥ ७५ ॥ अत्रैव विधिमाह-'जं जाणिज'सि सूत्रं, यत्तन्दु- | षणाध्य.
१ उद्देश: ॥१७७॥
दालोदकं 'जानीयात् विद्याचिरौतम् , कथं जानीयादित्यत आह-मत्या दर्शनेन वा, 'मत्या तहणादिकर्म-13
जया 'दर्शनेन चा वर्णादिपरिणतसूत्रानुसारेण च, वा चशब्दार्थः तदप्येवंभूतं कियती वेलाऽस्य धौतस्येति। पृष्ट्वा गृहस्थं, श्रुत्वा वा' महती वेलेति श्रुत्वा च प्रतिवचनं 'यचेति यदेव निःशङ्कितं भवति निरवयवप्रशा-10 ततया तन्दुलोदकं तत्प्रतिगृह्णीयादिति, विशेषः पिण्डनियुक्तायुक्त इति सूत्रार्थः ।। ७६ ॥ उष्णोदकादिवि-18 धिमाह-'अजीवंति सूत्रं, उष्णोदकमजीवं परिणतं 'ज्ञात्वा' त्रिदण्डपरिवर्तनादिरूपं मत्या दर्शनेन वेत्यादि । वर्तते, तदित्थंभूतं प्रतिगृह्णीयात्संयतः, चतुर्थरसमपूत्यादि देहोपकारक मत्यादिना ज्ञात्वेत्यर्थः, अथ शङ्कित भवेत् तत आवाय 'रोचयेद्' विनिश्चयं कुर्यादिति सूत्रार्थः ॥७७ ॥ तचैवं-'योति सूत्रं, स्तोकमाखादना) 13/ प्रथमं तावत् हस्ते देहि मे, यदि साधुपायोग्यं ततो ग्रहीष्ये, मा मे अत्यम्ल पूति नालं तृडपनोदाय । ततः।
किमनेनानुपयोगिनेति सूत्रार्थः ॥ ७८॥ तं च सि सूत्रं, सुगमम् ॥ ७९ ॥ आस्वादितं च सत्साधुपायोग्य पाचगृह्यत एव नो चेदग्राह्यं । 'तं चत्ति सूत्रं, 'तच' अत्यम्लादि भवेद् 'अकामेन' उपरोधशीलतया 'विमन-13
॥१७७॥ स्केन अन्यचितेन 'प्रतीप्सितं गृहीतम् तदात्मना कायापकारकमित्यनाभोगधर्मश्रद्धया न पिबेत् नाप्यतान्येभ्यो दापयेत्, रत्नाधिकेनापि स्वयं दानस्य प्रतिषेधज्ञापनार्थ दापनग्रहणम् , इह च 'सम्वत्थ संजमं संज
अनुक्रम [१५०-१५६]
~365~