________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||७५-८१|| नियुक्ति: [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
||७५
-८१||
दीप
स्थाभोजनजातमत्र, अपि तु बहुज्झनधर्मकमेतत्, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥७४॥
तहेवुच्चावयं पाणं, अदुवा वारधोअणं । संसेइमं चाउलोदगं, अहणाधो विवजए ॥ ७५॥ जं जाणेज चिराधोयं, मईए दंसणेण वा । पडिपुच्छिऊण सुच्चा वा, जं च निस्संकिअं भवे ॥ ७६ ॥ अजीवं परिणयं नच्चा, पडिगाहिज्ज संजए । अह संकियं भविजा, आसाइत्ताण रोअए ॥७७॥ थोवमासायणटाए, हत्थगंमि दलाहि मे । मा मे अचंबिलं पूअं, नालं तण्हं विणित्तए ॥ ७८॥ तं च अचंबिलं प्रयं, नालं तण्हं विणित्तए । दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ ७९ ॥ तं च होज्ज अकामेण, विमणेणं पडिच्छि। तं अप्पणा न पिये, नोवि अन्नस्स दावए ॥८॥
एगंतमवक्कमित्ता, अचित्तं पडिलेहिआ । जयं परिट्रविजा, परिट्रप्प पडिक्कमे ॥ ८१॥ उक्तोऽशनविधिः, साम्प्रतं पानविधिमाह तहेवत्ति सूत्र, तथैव यथाशनमुच्चावचं तथा पानम् 'उच्चं वर्णागुपेतं द्राक्षापानादि 'अवचं वर्णादिहीनं पूत्यारनालादि अथवा 'वारकधावनं' गुढघदधावनमित्यर्थः
अनुक्रम [१५०-१५६]
अशन संबंधी विधि: प्रदर्शिता: अथ पान संबंधी विधि: कथयते
~364~