________________
आगम
(४२)
प्रत
सूत्रांक
॥६५
-६९||
दीप
अनुक्रम
[१४०
-१४२]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [५], उद्देशक [१], मूलं [ १५...] / गाथा ||६५- ६९ || निर्युक्तिः [ २४४...], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशका० 2 भाजनेनान्येन वा दद्यात्, तथा 'अवतायें दाहमयादानार्थं वा दद्यात्, अत्र तदन्यच साधुनिमित्तयोगे न हारि-वृत्तिः कल्पते ॥ ६३ ॥ 'तं भवे सि सूत्रं पूर्ववत् ॥ ६४ ॥
॥ १७५ ॥
Jan Education in
हुज्ज कट्टं सिलं वावि, इट्टालं वावि एगया । ठविअं संकमट्टाए, तं च होज चलाचलं ॥ ६५ ॥ ण तेण भिक्खू गच्छिजा, दिट्ठो तत्थ असंजमो । गंभीरं झुसिरं चेव, सव्विदिअसमाहिए ॥ ६६ ॥ निस्सेणिं फलगं पीढं, उस्सवित्ता णमारुहे । मंच कीलं च पासा, समणट्टा एव दावए ॥ ६७ ॥ दुरूहमाणी पवडिज्जा, हत्थं पायं व लूसए । पुढविजीवे विहिंसिज्जा, जे अ तन्निस्सिया जगे ॥ ६८ ॥ एआरिसे महादोसे, जाणिऊण महेसिणो । तम्हा मालोहडं भिक्खं, न पडिगिण्हंति संजया ॥ ६९ ॥
गोचराधिकार एव गोचरप्रविष्टस्य 'होज' त्ति सूत्रं भवेत् काष्ठं शिला वापि इद्वालं वाऽपि 'एकदा एकस्मिन् काले प्रावृडादौ स्थापितं संक्रमार्थे तच भवेत् 'चलाचलम्' अप्रतिष्ठितं, न तु स्थिरमेवेति सूत्रार्थः ॥ ६५ ॥ 'ण तेण' त्ति सूत्रं, न 'तेन' काष्ठादिना भिक्षुर्गच्छेत्, किमिति?, अत्राह दृष्टस्तत्रासंयमः, तचलने प्राण्युपमसंभवात्, तथा 'गम्भीरम्' अप्रकाशं 'शुषिरं चैव' अन्तःसाररहितम्, 'सर्वेन्द्रियसमाहितः' शब्दा
For ane & Personal Use City
~ 361~
५. पिण्डै
पणाध्य०
१ उद्देशः
॥ १७५ ॥
brary dig