________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||५७-६४|| नियुक्ति: [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
||५७-६४||
22-254564-%%
दीप
खाद्यं खायं तथा, उदके भवेन्निक्षिप्तमुत्तिंगपनकेषु वा कीटिकानगरोल्लीषु वेत्यर्थः, उदयनिक्खित्तं दुविहंअणंतरं परंपरं च, अणंतरं णवणीतपोग्गलियमादि, परोप्परं जलघडोवरिभायणत्थं दधिमादि, एवं उत्तिंग-2 पणएसु भावनीयमिति सूत्रार्थः ।। ५९ ॥ तं भवेत्ति सूत्रं, तद्भवेद्भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो दवती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ।। ६० ॥ तथा 'असणीति सूत्रं, अशनं पानकं वापि| खाद्य खाद्य तथा, तेजसि भवेन्निक्षित, 'तेजसि' इत्यग्नौ तेजस्काय इत्यर्थः, तच संघट्य, यावद्भिक्षां ददामि। तावत्तापातिशयेन मा भूदुर्तिष्यत इत्याघट्य दद्यादिति सूत्रार्थः ।। ६१ ॥ 'तं भवेत्ति सूत्रं, तद्भवेद्भक्तपानं, तु संयतानामकल्पिकमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ।। ६२॥ एवं 'उस्सकि
यत्ति यावद्भिक्षां ददामि तावन्मा भूद्विध्यास्थतीत्युत्सिच्य दद्याद्, एवं 'ओसक्किया' अवसl अतिदाहभहायादुल्मकान्युत्सार्येत्यर्थः, एवं 'उजालिया पजालिया' 'उवाल्य' अर्धविध्यातं सकृदिन्धनप्रक्षेपेण, 'प्रज्वाल्य' पुनः पुनः । एवं 'निव्वाविया' निर्वाप्य दाहभयादेवेति भावः, एवं उस्सिंचिया निस्सिचिया, 'उत्सिच्य' अतिभृतादुज्झनभयेन ततो वा दाना तीमनादीनि, 'निषिच्य तद्भाजनारहितं द्रव्यमन्यत्र भाजने तेन दद्यात्, उद्वर्तनभयेन चाऽऽद्रहितमुदकेन निषिच्य, एवं 'ओवत्तिया ओयारिया', 'अपवर्य' तेनैवाग्निनिक्षिप्तेन
१ उपकनिक्षिप्त विविधम् --अनन्तरं परम्परं च, अनन्तरं नवनीतनांसादि, परम्परं जलपटोपरिभाजन च्यापि, एषमुत्तिापनकयो,
अनुक्रम [१३२-१३९]
चश०३०
Jamaicationa
l
~360~