________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||५७-६४|| नियुक्ति: [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
दशवैका० हारि-वृत्तिः
प्रत सूत्रांक ||५७-६४||
पणाध्य १ उद्देश:
॥१७४॥
कप्पइ तारिसं ॥ ५८ ॥ असणं पाणगं वावि, खाइमं साइमं तहा । उदगंमि हुज्ज निक्खित्तं, उत्तिंगपणगेसु वा ॥ ५९॥ तं भवे भत्तपाणं तु, संजयाण अकप्पि। दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ ६० ॥ असणं पाणगं वावि, खाइम साइमं तहा। तेउम्मि हुज निक्खित्तं, तं च संघट्टिआ दए ॥ ६१ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पि।दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ ६२ ॥ एवं उस्सक्किया, ओसकिया, उज्जालिआ, पजालिआ, निव्वाविया, उस्सिचिया, निसिंचिया, उववत्तिया, ओयारिया दए ॥६३॥ तं भवे भत्तपाणं तु, संजयाणं अकप्पिअं। दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ ६॥
6456767-06-15
दीप
अनुक्रम [१३२-१३९]
तथा 'असणं' ति सूत्रं, अशनं पानकं वापि खाद्यं स्वायं तथा 'पुष्पैः' जातिपाटलादिभिः भवेदुन्मिनं, वीजैहरितैति सूत्रार्थः ॥ ५७॥'तारिसंति सूत्रं, तादृशं भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ।।५८॥ तथा 'असणं' ति सूत्रं, अशनं पान वापि
॥१७४।
SCAS
~359~