________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||५५|| नियुक्ति : [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्रा४२] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
||५||
दीप अनुक्रम [१३०]
कष्टकर
उदेसिअंकीअगडं, पूइकम्मं च आहडं । अज्झोअर पामिच्चं, मीसजायं विवज्जए॥ ५५॥ किंच-'उद्देसिति सूत्रं, उद्दिश्य कृतमौद्देशिकम्-उद्दिष्टकृतकर्मादिभेदं, क्रीतकृतं-द्रव्यभावक्रयकीतभेदं पूतिकर्म-संभाव्यमानाधाकर्मावयवसंमिश्रलक्षणम् , आहृतं-खग्रामाहृतादि, तथा अध्यवपूरक-खार्थमूलाद्रहणप्रक्षेपरूपं, पामित्यं-साध्वर्थमुच्छिद्य दानलक्षणं, मिश्रजातं च-आदित एव गृहिसंयतमिश्रोपस्कूतरूपं, वर्जयेदिति सूत्रार्थः ॥ ५५॥
उग्गमं से अ पुच्छिज्जा, कस्सट्टा केण वा कडं? । सुच्चा निस्संकिअं सुद्धं, पडिगा
हिज संजए ॥ ५६ ॥ ा संशयव्यपोहायोपायमाह-उग्गम' ति सूत्रं, 'उद्गमं तत्प्रसूतिरूपम् से तस्य शङ्कितस्याशनादेः 'पृ-18 च्छेत् तत्खामिनं कर्मकरं वा, यथा-कस्थार्थमेतत् केन वा कृतमिति, श्रुत्वा तद्बचो न भवदर्थ किं त्वन्यार्थमित्येवंभूतं निम्शङ्कितं 'शुद्ध' सदृजुत्वादिभावगत्या प्रतिगृह्णीयात्संयतो, विपर्ययग्रहणे दोषादिति सूत्रार्थः ।।५।।
असणं पाणगं वावि, खाइमं साइमं तहा । पुप्फेसु हुज उम्मीसं, बीएसु हरिएसु वा ॥ ५७ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पि। दिति पडिआइक्खे, न मे
गौचरी संबंधी दोषाणां वर्णनं
~358~