________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||४७-५४|| नियुक्ति: [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
॥४७-५४||
दीप
दशवैका०मिवं, दानार्थ प्रकृतं नाम-साधुवादनिमित्तं यो ददास्यव्यापारपाखण्डिभ्यो देशान्तरादेरागतो वणिक्प्रभृति- ५ पिण्डैहारि-वृत्तिः रिति सूत्रार्थः॥४७॥'तारिसंति सूत्रं, तादृशं भक्तपानं दानार्थ प्रवृत्तव्यापार संयतानामकल्पिकं, यतश्चै- |षणाध्य
वमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः॥४८॥'असणं' ति सूत्रम्, एवं पुण्यार्थ, पुण्यार्थी |१ उद्देशः प्रकृतं नाम-साधुवादानङ्गीकरणेन यत्पुण्यार्थं कृतमिति । अत्राह-पुण्यार्थप्रकृतपरित्यागे शिष्टकुलेषु वस्तुतो |भिक्षाया अग्रहणमेव, शिष्टानां पुण्यार्थमेव पाकप्रवृत्तेः, तथाहि-न पितृकर्मादिव्यपोहेनात्मार्थमेव क्षुद्रसक्विवत्प्रवर्तन्ते शिष्टा इति, नैतदेवम्, अभिप्रायापरिज्ञानात्, खभोग्यातिरिक्तस्य देयस्यैव पुण्यार्थकृतस्य निषेधात् , स्वभृत्यभोग्यस्य पुनरुचितप्रमाणस्येत्त्वरयदृच्छादेयस्य कुशलप्रणिधानकृतस्याप्यनिषेधादिति, एतेनाऽ-18 देयदानाभावः प्रत्युक्तः, देयस्यैव यदृच्छादानानुपपत्तेः, कदाचिदपि वा दाने यदृच्छादानोपपत्तेः, तथा व्यवहारदर्शनात्, अनीदशस्यैव प्रतिषेधात्, तदारम्भदोषेण योगात्, यदृच्छादाने तु तदभावेऽप्यारम्भप्रवृत्तेः नासी तदर्थे हत्यारम्भदोषायोगात्, दृश्यते च कदाचित्सूतकादाविव सर्वेश्य एव प्रदानविकला शिष्टाभिम-15 तानामपि पाकप्रवृत्तिरिति, विहितानुष्ठानत्वाच तथाविधग्रहणान्न दोष इत्यलं प्रसङ्गेन, अक्षरगमनिकामात्रफल खात्प्रयासस्येति ।। ४९॥ तं भवें त्ति सूत्रं, प्रतिषेधः पूर्ववत् ॥ ५० ॥'असणं ति सूत्रं, एवं वनीपकार्थे । | वनीपका:-कृपणाः ॥५१॥ तं भवेत्ति सूत्रं, प्रतिषेधः पूर्ववत् ॥५२॥ असणं ति सूत्रं, एवं अमणार्थ,
एवं श्रमणार्थ. ॥१७३ ॥ श्रमणा-निन्धाः शाक्यादयः ॥ १३ ॥ 'तं भवे' त्ति सूत्रं, प्रतिषेधः पूर्ववत् ॥५४॥
अनुक्रम [१२२-१२९]
~357~