________________
आगम
(४२)
प्रत
सूत्रांक
||४७
-५४॥
दीप
अनुक्रम
[१२२
-१२९]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [५], उद्देशक [१], मूलं [ १५...] / गाथा ||४७-५४|| निर्युक्तिः [ २४४...], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
Ja Educator e
मे कप्पइ तारिसं ॥ ४८ ॥ असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज सुणिज्जा वा, पुण्णट्टा पगडं इमं ॥ ४९ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पड़ तारिसं ॥ ५० ॥ असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज सुणिज्जा वा, वणिमट्ठा पगडं इमं ॥ ५१ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दिंतिअं पडिआइक्खे, न मे कप्पड़ तारिसं ॥ ५२ ॥ असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज सुणिज्जा वा, समणट्ठा पगडं इमं ॥ ५३ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पड़ तारिसं ॥ ५४ ॥
किंच- 'असणं'ति सूत्र, अशनं पानकं वापि खायं खाद्यम्, 'अशनम्' ओदनादि 'पानकं' च आरनालादि, 'स्वायं' लड्डुकादि, 'खायं' हरीतक्यादि, यज्जानीयादामन्त्रणादिना शृणुयाद्वा अन्यतः, यथा दानार्थं प्रकृत
१श्यमानेष्वाद 'ओदनारनाकलकहरीतक्यादि' इत्येतावन्मात्रमेव २ गुडसंस्कृतदन्तपवनादि मायं, बायकावधिवासोतिमोदकादिभोजनप्रकार इति पचासको के.
For hate & Personal Use Oily
~356~
by diy