________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||७०-७४|| नियुक्ति: [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक ||७०
-७४||
दीप
दिषु रागद्वेषावगच्छन्, परिहरेदिति सूत्रार्थः ॥६६॥ किं च-णिस्सेणि' ति सूत्रं, निश्रेणिं फलकं पीठम् 'उस्सवित्ता' उत्सृत्य ऊर्द्ध कृत्वा इत्यर्थः, आरोहेन्मञ्च, कीलकं च उत्सृत्य कमारोहेदित्याह-प्रासाद, 'श्रमणार्थ साधुनिमित्तं 'दायकों दाता आरोहेत्, एतदप्यग्राह्यमिति सूत्रार्थः ।। ६७ ॥ अत्रैव दोषमाह-दुरूहमाणि त्ति सूत्र, आरोहन्ती प्रपतेत्, प्रपतन्ती च हस्तं पादं वा लूपयेत्' खक खत एव खण्डयेत, तथा पृथ्वीजी-IKI वान् विहिं स्यात, कथंचित्तत्रस्थान, तथा यानि च तनिश्रितानि 'जगन्ति' प्राणिनस्तांश्च हिंस्यादिति सूत्रार्थः॥ १८॥एआरिसे' सि सूत्रं, ईशान्' अनन्तरोदितरूपान्महादोषान् ज्ञात्वा 'महर्षयः साधवः। यस्माद्दोषकारिणीयं तस्मात् 'मालापहृतां मालादानीतां भिक्षां न प्रतिगृह्णन्ति संयताः, पाठान्तरं वा | हंदि मालोहडं' ति, हन्दीत्युपप्रदर्शन इति सूत्रार्थः ॥ ६९ ॥
कंदं मूलं पलंब वा, आमं छिन्नं व सन्निरं । तुंबागं सिंगबेरं च, आमगं परिवजए ॥ ७० ॥ तहेव सत्तुचुन्नाई, कोलचुन्नाइं आवणे । सकुलिं फाणिपूअं, अन्नं वावि तहाविहं ॥७१॥ विकायमाणं पसढं, रएणं परिफासि। दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ७२ ॥ बहुअद्वियं पुग्गलं, अणिमिसं वा बहुकंटयं । अच्छियं
अनुक्रम [१४५-१४९]
JamElicationlin
~362~