________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||३७-४४|| नियुक्ति: [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक ||३७
-४४||
दीप
जं तत्थेसणियं भवे ॥ ३८ ॥ युक्षिणीए उवपणत्थं, विविहं पाणभोअणं । भुंजमाणं विवज्जिज्जा, भुत्तसेसं पडिच्छए ॥ ३९ ॥ सिआ य समणटाए, गुठ्विणी कालमासिणी । उट्रिआ वा निसीइज्जा, निसन्ना वा पुणुट्रए ॥४०॥ तं भवे भत्तपाणं तु, संजयाण अकप्पि । दिति पडिआइक्खे, न मे कप्पइ तारिस ॥४१॥ थणगं पिजेमाणी, दारगं वा कुमारिअं। तं निक्खिवित्तु रोअंतं, आहरे पाणभोअणं ॥ ४२ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पि। दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥४३॥ जं भवे भत्तपाणं तु, कप्पाकप्पंमि संकि। दितिअं पडिआइक्खे, न
मे कप्पइ तारिसं ॥४४॥ 'दुहति सूत्र, 'द्वयोर्भुजतो' पालनां कुर्वतोः, एकस्य वस्तुनः स्वामिनोरित्यर्थः, एकस्तत्र 'निमन्त्रयेत्' तहान प्रत्यामनयेत, तद्दीयमानं नेच्छेदुत्सर्गतः, अपितु 'छन्दम्' अभिप्राय 'सें तस्य द्वितीयस्य प्रत्युपेक्षेत नेत्रवकादिविकारः, किमस्येदमिष्टं दीयमानं नवेति, इष्टं चेलहीयान्न चेन्नैवेति, एवं शुञ्जओनयोः-अभ्यवहारायोद्य
१ इच्छिद्रस्याकालयवाहजिः पालनार्थोऽत्र. २ अत्राणे 'भुनजोऽपाण' इत्यात्मनेपदभावान्,
अनुक्रम [११२
-११९]
अकल्पित वस्तून: विधानं प्रदर्श्यते
~352~